Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यमराजन्

यमराजन् /yama-rājan/
1. m. царь Яма; см. यम II 2 3);
2. bah. [drone1]यम्द्रजन्[/drone1] имеющий царём Яму

существительное, м.р.

sg.du.pl.
Nom.yamarājāyamarājānauyamarājānaḥ
Gen.yamarājñaḥyamarājñoḥyamarājñām
Dat.yamarājñeyamarājabhyāmyamarājabhyaḥ
Instr.yamarājñāyamarājabhyāmyamarājabhiḥ
Acc.yamarājānamyamarājānauyamarājñaḥ
Abl.yamarājñaḥyamarājabhyāmyamarājabhyaḥ
Loc.yamarājñi, yamarājaniyamarājñoḥyamarājasu
Voc.yamarājanyamarājānauyamarājānaḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.yamarājāyamarājānauyamarājānaḥ
Gen.yamarājñaḥyamarājñoḥyamarājñām
Dat.yamarājñeyamarājabhyāmyamarājabhyaḥ
Instr.yamarājñāyamarājabhyāmyamarājabhiḥ
Acc.yamarājānamyamarājānauyamarājñaḥ
Abl.yamarājñaḥyamarājabhyāmyamarājabhyaḥ
Loc.yamarājñi, yamarājaniyamarājñoḥyamarājasu
Voc.yamarājanyamarājānauyamarājānaḥ


f.sg.du.pl.
Nom.yamarājanāyamarājaneyamarājanāḥ
Gen.yamarājanāyāḥyamarājanayoḥyamarājanānām
Dat.yamarājanāyaiyamarājanābhyāmyamarājanābhyaḥ
Instr.yamarājanayāyamarājanābhyāmyamarājanābhiḥ
Acc.yamarājanāmyamarājaneyamarājanāḥ
Abl.yamarājanāyāḥyamarājanābhyāmyamarājanābhyaḥ
Loc.yamarājanāyāmyamarājanayoḥyamarājanāsu
Voc.yamarājaneyamarājaneyamarājanāḥ


n.sg.du.pl.
Nom.yamarājayamarājñī, yamarājanīyamarājāni
Gen.yamarājñaḥyamarājñoḥyamarājñām
Dat.yamarājñeyamarājabhyāmyamarājabhyaḥ
Instr.yamarājñāyamarājabhyāmyamarājabhiḥ
Acc.yamarājayamarājñī, yamarājanīyamarājāni
Abl.yamarājñaḥyamarājabhyāmyamarājabhyaḥ
Loc.yamarājñi, yamarājaniyamarājñoḥyamarājasu
Voc.yamarājan, yamarājayamarājñī, yamarājanīyamarājāni





Monier-Williams Sanskrit-English Dictionary

---

  यमराजन् [ yamarājan ] [ yáma-rājan ] m. king Yama Lit. BhP.

   [ yamarājan ] m. f. n. having Yama as king , subject to Yama Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,