Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्भर

दुर्भर /dur-bhara/
1) трудный, тяжелопереносимый
2) трудновыполнимый
3) тяжелонагруженный, перегруженный чем-л. (-о)

Adj., m./n./f.

m.sg.du.pl.
Nom.durbharaḥdurbharaudurbharāḥ
Gen.durbharasyadurbharayoḥdurbharāṇām
Dat.durbharāyadurbharābhyāmdurbharebhyaḥ
Instr.durbhareṇadurbharābhyāmdurbharaiḥ
Acc.durbharamdurbharaudurbharān
Abl.durbharātdurbharābhyāmdurbharebhyaḥ
Loc.durbharedurbharayoḥdurbhareṣu
Voc.durbharadurbharaudurbharāḥ


f.sg.du.pl.
Nom.durbharādurbharedurbharāḥ
Gen.durbharāyāḥdurbharayoḥdurbharāṇām
Dat.durbharāyaidurbharābhyāmdurbharābhyaḥ
Instr.durbharayādurbharābhyāmdurbharābhiḥ
Acc.durbharāmdurbharedurbharāḥ
Abl.durbharāyāḥdurbharābhyāmdurbharābhyaḥ
Loc.durbharāyāmdurbharayoḥdurbharāsu
Voc.durbharedurbharedurbharāḥ


n.sg.du.pl.
Nom.durbharamdurbharedurbharāṇi
Gen.durbharasyadurbharayoḥdurbharāṇām
Dat.durbharāyadurbharābhyāmdurbharebhyaḥ
Instr.durbhareṇadurbharābhyāmdurbharaiḥ
Acc.durbharamdurbharedurbharāṇi
Abl.durbharātdurbharābhyāmdurbharebhyaḥ
Loc.durbharedurbharayoḥdurbhareṣu
Voc.durbharadurbharedurbharāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दुर्भर [ durbhara ] [ dur-bhara ] m. f. n. difficult to be borne or supported or maintained Lit. R. Lit. Pañc. Lit. BhP.

   heavily laden with (comp.) , Lit. Śāntiś. i , 24 Lit. Kathās. cxii , 156.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,