Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सापत्न

सापत्न /sāpatna/
1. основанный на соперничестве или наследственной вражде
2. m. сыновья от разных жён

Adj., m./n./f.

m.sg.du.pl.
Nom.sāpatnaḥsāpatnausāpatnāḥ
Gen.sāpatnasyasāpatnayoḥsāpatnānām
Dat.sāpatnāyasāpatnābhyāmsāpatnebhyaḥ
Instr.sāpatnenasāpatnābhyāmsāpatnaiḥ
Acc.sāpatnamsāpatnausāpatnān
Abl.sāpatnātsāpatnābhyāmsāpatnebhyaḥ
Loc.sāpatnesāpatnayoḥsāpatneṣu
Voc.sāpatnasāpatnausāpatnāḥ


f.sg.du.pl.
Nom.sāpatnāsāpatnesāpatnāḥ
Gen.sāpatnāyāḥsāpatnayoḥsāpatnānām
Dat.sāpatnāyaisāpatnābhyāmsāpatnābhyaḥ
Instr.sāpatnayāsāpatnābhyāmsāpatnābhiḥ
Acc.sāpatnāmsāpatnesāpatnāḥ
Abl.sāpatnāyāḥsāpatnābhyāmsāpatnābhyaḥ
Loc.sāpatnāyāmsāpatnayoḥsāpatnāsu
Voc.sāpatnesāpatnesāpatnāḥ


n.sg.du.pl.
Nom.sāpatnamsāpatnesāpatnāni
Gen.sāpatnasyasāpatnayoḥsāpatnānām
Dat.sāpatnāyasāpatnābhyāmsāpatnebhyaḥ
Instr.sāpatnenasāpatnābhyāmsāpatnaiḥ
Acc.sāpatnamsāpatnesāpatnāni
Abl.sāpatnātsāpatnābhyāmsāpatnebhyaḥ
Loc.sāpatnesāpatnayoḥsāpatneṣu
Voc.sāpatnasāpatnesāpatnāni




существительное, м.р.

sg.du.pl.
Nom.sāpatnaḥsāpatnausāpatnāḥ
Gen.sāpatnasyasāpatnayoḥsāpatnānām
Dat.sāpatnāyasāpatnābhyāmsāpatnebhyaḥ
Instr.sāpatnenasāpatnābhyāmsāpatnaiḥ
Acc.sāpatnamsāpatnausāpatnān
Abl.sāpatnātsāpatnābhyāmsāpatnebhyaḥ
Loc.sāpatnesāpatnayoḥsāpatneṣu
Voc.sāpatnasāpatnausāpatnāḥ



Monier-Williams Sanskrit-English Dictionary
---

सापत्न [ sāpatna ] [ sāpatná ] m. f. n. ( fr , [ sa-patna ] , or [ sapatnī ] ) coming or derived from a rival Lit. AV.

based on rivalry (as enmity) Lit. MBh.

born of a rival or co-wife

[ sāpatna ] m. ( with or without [ bhrātṛ ] , " a half-brother on the mother's side " ) Lit. R.

(pl.) the children of different wives of the same husband Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,