Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चतय

पञ्चतय /pañcataya/ adv. см. पञ्चकृत्वस्

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcatayaḥpañcatayaupañcatayāḥ
Gen.pañcatayasyapañcatayayoḥpañcatayānām
Dat.pañcatayāyapañcatayābhyāmpañcatayebhyaḥ
Instr.pañcatayenapañcatayābhyāmpañcatayaiḥ
Acc.pañcatayampañcatayaupañcatayān
Abl.pañcatayātpañcatayābhyāmpañcatayebhyaḥ
Loc.pañcatayepañcatayayoḥpañcatayeṣu
Voc.pañcatayapañcatayaupañcatayāḥ


f.sg.du.pl.
Nom.pañcatayīpañcatayyaupañcatayyaḥ
Gen.pañcatayyāḥpañcatayyoḥpañcatayīnām
Dat.pañcatayyaipañcatayībhyāmpañcatayībhyaḥ
Instr.pañcatayyāpañcatayībhyāmpañcatayībhiḥ
Acc.pañcatayīmpañcatayyaupañcatayīḥ
Abl.pañcatayyāḥpañcatayībhyāmpañcatayībhyaḥ
Loc.pañcatayyāmpañcatayyoḥpañcatayīṣu
Voc.pañcatayipañcatayyaupañcatayyaḥ


n.sg.du.pl.
Nom.pañcatayampañcatayepañcatayāni
Gen.pañcatayasyapañcatayayoḥpañcatayānām
Dat.pañcatayāyapañcatayābhyāmpañcatayebhyaḥ
Instr.pañcatayenapañcatayābhyāmpañcatayaiḥ
Acc.pañcatayampañcatayepañcatayāni
Abl.pañcatayātpañcatayābhyāmpañcatayebhyaḥ
Loc.pañcatayepañcatayayoḥpañcatayeṣu
Voc.pañcatayapañcatayepañcatayāni





Monier-Williams Sanskrit-English Dictionary

---

 पञ्चतय [ pañcataya ] [ pañcataya ] m. f. n. fivefold , having five parts or limbs Lit. Kap.

  Yog. ( cf. Lit. Pāṇ. 5-2 , 42) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,