Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपभ्रंश

अपभ्रंश /apabhraṅśa/ m
1) упадок, падение
2) искажение; порча
3) нелитературный язык
4) назв. позднейшей формы средне-индийских языков, пракритов

существительное, м.р.

sg.du.pl.
Nom.apabhraṃśaḥapabhraṃśauapabhraṃśāḥ
Gen.apabhraṃśasyaapabhraṃśayoḥapabhraṃśānām
Dat.apabhraṃśāyaapabhraṃśābhyāmapabhraṃśebhyaḥ
Instr.apabhraṃśenaapabhraṃśābhyāmapabhraṃśaiḥ
Acc.apabhraṃśamapabhraṃśauapabhraṃśān
Abl.apabhraṃśātapabhraṃśābhyāmapabhraṃśebhyaḥ
Loc.apabhraṃśeapabhraṃśayoḥapabhraṃśeṣu
Voc.apabhraṃśaapabhraṃśauapabhraṃśāḥ



Monier-Williams Sanskrit-English Dictionary

अपभ्रंश [ apabhraṃśa ] [ apa-bhraṃśá ] m. ( or [ apa-bhraṃsa ] ) falling down , a fall Lit. TS. ( 50,1 )

a corrupted form of a word , corruption

ungrammatical language

the most corrupt of the Prākṛit dialects.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,