Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पश्च

पश्च /paśca/
1) задний
2) поздний;
lnstr. [drone1]पश्चा[/drone1] adv. после; за;
Abl. [drone1]पश्चात्[/drone1] adv. позади, сзади

Adj., m./n./f.

m.sg.du.pl.
Nom.paścaḥpaścaupaścāḥ
Gen.paścasyapaścayoḥpaścānām
Dat.paścāyapaścābhyāmpaścebhyaḥ
Instr.paścenapaścābhyāmpaścaiḥ
Acc.paścampaścaupaścān
Abl.paścātpaścābhyāmpaścebhyaḥ
Loc.paścepaścayoḥpaśceṣu
Voc.paścapaścaupaścāḥ


f.sg.du.pl.
Nom.paścāpaścepaścāḥ
Gen.paścāyāḥpaścayoḥpaścānām
Dat.paścāyaipaścābhyāmpaścābhyaḥ
Instr.paścayāpaścābhyāmpaścābhiḥ
Acc.paścāmpaścepaścāḥ
Abl.paścāyāḥpaścābhyāmpaścābhyaḥ
Loc.paścāyāmpaścayoḥpaścāsu
Voc.paścepaścepaścāḥ


n.sg.du.pl.
Nom.paścampaścepaścāni
Gen.paścasyapaścayoḥpaścānām
Dat.paścāyapaścābhyāmpaścebhyaḥ
Instr.paścenapaścābhyāmpaścaiḥ
Acc.paścampaścepaścāni
Abl.paścātpaścābhyāmpaścebhyaḥ
Loc.paścepaścayoḥpaśceṣu
Voc.paścapaścepaścāni





Monier-Williams Sanskrit-English Dictionary
---

पश्च [ paśca ] [ paśca ] m. f. n. hinder , later , western , only ibc. or ind. = [ paścā ] , [ °cāt ] ; Lit. Pāṇ. 5-3 , 33. ( cf. [ uc-ca ] , [ nī-ca ] ; Lat. (pos-t) , (pos-terus) ; Lith. (paskui) , (paskutínis) . )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,