Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रान्तर

प्रान्तर /prāntara/ n. длинная (заброшенная) дорога

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāntaramprāntareprāntarāṇi
Gen.prāntarasyaprāntarayoḥprāntarāṇām
Dat.prāntarāyaprāntarābhyāmprāntarebhyaḥ
Instr.prāntareṇaprāntarābhyāmprāntaraiḥ
Acc.prāntaramprāntareprāntarāṇi
Abl.prāntarātprāntarābhyāmprāntarebhyaḥ
Loc.prāntareprāntarayoḥprāntareṣu
Voc.prāntaraprāntareprāntarāṇi



Monier-Williams Sanskrit-English Dictionary

---

प्रान्तर [ prāntara ] [ prāntara ] n. ( [ pra-an ] ) a long desolate road Lit. MārkP. Lit. Hit.

the country intervening between two villages Lit. L.

a forest Lit. L.

the hollow of a tree Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,