Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भागिनेय

भागिनेय /bhāgineya/ m. племянник (сын сестры)

существительное, м.р.

sg.du.pl.
Nom.bhāgineyaḥbhāgineyaubhāgineyāḥ
Gen.bhāgineyasyabhāgineyayoḥbhāgineyānām
Dat.bhāgineyāyabhāgineyābhyāmbhāgineyebhyaḥ
Instr.bhāgineyenabhāgineyābhyāmbhāgineyaiḥ
Acc.bhāgineyambhāgineyaubhāgineyān
Abl.bhāgineyātbhāgineyābhyāmbhāgineyebhyaḥ
Loc.bhāgineyebhāgineyayoḥbhāgineyeṣu
Voc.bhāgineyabhāgineyaubhāgineyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 भागिनेय [ bhāgineya ] [ bhāgineya ] m. ( fr. [ bhaginī ] ) a sister's son Lit. PārGṛ. Lit. MBh. Lit. Kāv. (also in friendly address to any younger person Lit. DivyA7v.)

  [ bhāgineyī ] f. a sister's daughter Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,