Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्रामण

भ्रामण /bhrāmaṇa/ n.
1) колебание
2) вращение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhrāmaṇambhrāmaṇebhrāmaṇāni
Gen.bhrāmaṇasyabhrāmaṇayoḥbhrāmaṇānām
Dat.bhrāmaṇāyabhrāmaṇābhyāmbhrāmaṇebhyaḥ
Instr.bhrāmaṇenabhrāmaṇābhyāmbhrāmaṇaiḥ
Acc.bhrāmaṇambhrāmaṇebhrāmaṇāni
Abl.bhrāmaṇātbhrāmaṇābhyāmbhrāmaṇebhyaḥ
Loc.bhrāmaṇebhrāmaṇayoḥbhrāmaṇeṣu
Voc.bhrāmaṇabhrāmaṇebhrāmaṇāni



Monier-Williams Sanskrit-English Dictionary
---

 भ्रामण [ bhrāmaṇa ] [ bhrāmaṇa ] n. (fr. Caus.) turning round , swinging , waving Lit. MārkP. Lit. Suśr.

  giddiness , dizziness Lit. Hcat.

  [ bhrāmaṇī ] f. N. of a female demon Lit. MārkP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,