Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आकाशग

आकाशग /ākāśa-ga/
1. движущийся по воздуху
2. m. птица

Adj., m./n./f.

m.sg.du.pl.
Nom.ākāśagaḥākāśagauākāśagāḥ
Gen.ākāśagasyaākāśagayoḥākāśagānām
Dat.ākāśagāyaākāśagābhyāmākāśagebhyaḥ
Instr.ākāśagenaākāśagābhyāmākāśagaiḥ
Acc.ākāśagamākāśagauākāśagān
Abl.ākāśagātākāśagābhyāmākāśagebhyaḥ
Loc.ākāśageākāśagayoḥākāśageṣu
Voc.ākāśagaākāśagauākāśagāḥ


f.sg.du.pl.
Nom.ākāśagāākāśageākāśagāḥ
Gen.ākāśagāyāḥākāśagayoḥākāśagānām
Dat.ākāśagāyaiākāśagābhyāmākāśagābhyaḥ
Instr.ākāśagayāākāśagābhyāmākāśagābhiḥ
Acc.ākāśagāmākāśageākāśagāḥ
Abl.ākāśagāyāḥākāśagābhyāmākāśagābhyaḥ
Loc.ākāśagāyāmākāśagayoḥākāśagāsu
Voc.ākāśageākāśageākāśagāḥ


n.sg.du.pl.
Nom.ākāśagamākāśageākāśagāni
Gen.ākāśagasyaākāśagayoḥākāśagānām
Dat.ākāśagāyaākāśagābhyāmākāśagebhyaḥ
Instr.ākāśagenaākāśagābhyāmākāśagaiḥ
Acc.ākāśagamākāśageākāśagāni
Abl.ākāśagātākāśagābhyāmākāśagebhyaḥ
Loc.ākāśageākāśagayoḥākāśageṣu
Voc.ākāśagaākāśageākāśagāni




существительное, м.р.

sg.du.pl.
Nom.ākāśagaḥākāśagauākāśagāḥ
Gen.ākāśagasyaākāśagayoḥākāśagānām
Dat.ākāśagāyaākāśagābhyāmākāśagebhyaḥ
Instr.ākāśagenaākāśagābhyāmākāśagaiḥ
Acc.ākāśagamākāśagauākāśagān
Abl.ākāśagātākāśagābhyāmākāśagebhyaḥ
Loc.ākāśageākāśagayoḥākāśageṣu
Voc.ākāśagaākāśagauākāśagāḥ



Monier-Williams Sanskrit-English Dictionary

  आकाशग [ ākāśaga ] [ ā-kāśá-ga m. f. n. going through the atmosphere as the Gaṅgā ; see [ -gaṅgā ] ) Lit. R.

   [ ākāśaga m. a bird Lit. MBh. v , 7287.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,