Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृक्षवाटिका

वृक्षवाटिका /vṛkṣa-vāṭikā/ f. роща

sg.du.pl.
Nom.vṛkṣavāṭikāvṛkṣavāṭikevṛkṣavāṭikāḥ
Gen.vṛkṣavāṭikāyāḥvṛkṣavāṭikayoḥvṛkṣavāṭikānām
Dat.vṛkṣavāṭikāyaivṛkṣavāṭikābhyāmvṛkṣavāṭikābhyaḥ
Instr.vṛkṣavāṭikayāvṛkṣavāṭikābhyāmvṛkṣavāṭikābhiḥ
Acc.vṛkṣavāṭikāmvṛkṣavāṭikevṛkṣavāṭikāḥ
Abl.vṛkṣavāṭikāyāḥvṛkṣavāṭikābhyāmvṛkṣavāṭikābhyaḥ
Loc.vṛkṣavāṭikāyāmvṛkṣavāṭikayoḥvṛkṣavāṭikāsu
Voc.vṛkṣavāṭikevṛkṣavāṭikevṛkṣavāṭikāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वृक्षवाटिका [ vṛkṣavāṭikā ] [ vṛkṣá-vāṭikā ] f. a grove of trees or garden near the residence of a minister of state Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,