Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मस्व

ब्रह्मस्व /brahma-sva/ n. имущество брахмана

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.brahmasvambrahmasvebrahmasvāni
Gen.brahmasvasyabrahmasvayoḥbrahmasvānām
Dat.brahmasvāyabrahmasvābhyāmbrahmasvebhyaḥ
Instr.brahmasvenabrahmasvābhyāmbrahmasvaiḥ
Acc.brahmasvambrahmasvebrahmasvāni
Abl.brahmasvātbrahmasvābhyāmbrahmasvebhyaḥ
Loc.brahmasvebrahmasvayoḥbrahmasveṣu
Voc.brahmasvabrahmasvebrahmasvāni



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मस्व [ brahmasva ] [ brahma-sva ] n. the property i.e. lands or money of Brāhmans Lit. Caṇḍ. Lit. Pañcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,