Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामवायिक

सामवायिक /sāmavāyika/
1.
1) относящийся к собранию
2) сопутствующий
3) врождённый
2. m.
1) министр, советник
2) участник или посетитель собрания
3) зритель

Adj., m./n./f.

m.sg.du.pl.
Nom.sāmavāyikaḥsāmavāyikausāmavāyikāḥ
Gen.sāmavāyikasyasāmavāyikayoḥsāmavāyikānām
Dat.sāmavāyikāyasāmavāyikābhyāmsāmavāyikebhyaḥ
Instr.sāmavāyikenasāmavāyikābhyāmsāmavāyikaiḥ
Acc.sāmavāyikamsāmavāyikausāmavāyikān
Abl.sāmavāyikātsāmavāyikābhyāmsāmavāyikebhyaḥ
Loc.sāmavāyikesāmavāyikayoḥsāmavāyikeṣu
Voc.sāmavāyikasāmavāyikausāmavāyikāḥ


f.sg.du.pl.
Nom.sāmavāyikāsāmavāyikesāmavāyikāḥ
Gen.sāmavāyikāyāḥsāmavāyikayoḥsāmavāyikānām
Dat.sāmavāyikāyaisāmavāyikābhyāmsāmavāyikābhyaḥ
Instr.sāmavāyikayāsāmavāyikābhyāmsāmavāyikābhiḥ
Acc.sāmavāyikāmsāmavāyikesāmavāyikāḥ
Abl.sāmavāyikāyāḥsāmavāyikābhyāmsāmavāyikābhyaḥ
Loc.sāmavāyikāyāmsāmavāyikayoḥsāmavāyikāsu
Voc.sāmavāyikesāmavāyikesāmavāyikāḥ


n.sg.du.pl.
Nom.sāmavāyikamsāmavāyikesāmavāyikāni
Gen.sāmavāyikasyasāmavāyikayoḥsāmavāyikānām
Dat.sāmavāyikāyasāmavāyikābhyāmsāmavāyikebhyaḥ
Instr.sāmavāyikenasāmavāyikābhyāmsāmavāyikaiḥ
Acc.sāmavāyikamsāmavāyikesāmavāyikāni
Abl.sāmavāyikātsāmavāyikābhyāmsāmavāyikebhyaḥ
Loc.sāmavāyikesāmavāyikayoḥsāmavāyikeṣu
Voc.sāmavāyikasāmavāyikesāmavāyikāni




существительное, м.р.

sg.du.pl.
Nom.sāmavāyikaḥsāmavāyikausāmavāyikāḥ
Gen.sāmavāyikasyasāmavāyikayoḥsāmavāyikānām
Dat.sāmavāyikāyasāmavāyikābhyāmsāmavāyikebhyaḥ
Instr.sāmavāyikenasāmavāyikābhyāmsāmavāyikaiḥ
Acc.sāmavāyikamsāmavāyikausāmavāyikān
Abl.sāmavāyikātsāmavāyikābhyāmsāmavāyikebhyaḥ
Loc.sāmavāyikesāmavāyikayoḥsāmavāyikeṣu
Voc.sāmavāyikasāmavāyikausāmavāyikāḥ



Monier-Williams Sanskrit-English Dictionary
---

सामवायिक [ sāmavāyika ] [ sāmavāyika ] m. f. n. ( fr. [ samavoya ] ) belonging to or frequenting an assembly Lit. Pāṇ. 4-4 , 43.

closely connected with anything , concomitant , inherent Lit. KātyŚr.

[ sāmavāyika ] m. a minister or counsellor Lit. Śiś.

member of an assembly , spectator Lit. Mālav. ( v.l. for [ sāmājika ] )

chief of a company Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,