Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वनामन्

सर्वनामन् /sarva-nāman/ n. грам. местоимение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sarvanāmasarvanāmnī, sarvanāmanīsarvanāmāni
Gen.sarvanāmnaḥsarvanāmnoḥsarvanāmnām
Dat.sarvanāmnesarvanāmabhyāmsarvanāmabhyaḥ
Instr.sarvanāmnāsarvanāmabhyāmsarvanāmabhiḥ
Acc.sarvanāmasarvanāmnī, sarvanāmanīsarvanāmāni
Abl.sarvanāmnaḥsarvanāmabhyāmsarvanāmabhyaḥ
Loc.sarvanāmni, sarvanāmanisarvanāmnoḥsarvanāmasu
Voc.sarvanāman, sarvanāmasarvanāmnī, sarvanāmanīsarvanāmāni



Monier-Williams Sanskrit-English Dictionary

---

  सर्वनामन् [ sarvanāman ] [ sárva-nāman ] n. (in gram.) N. of a class of words beginning with [ sarva ] ( comprising the real pronouns and a series of pronominal adjectives , such as [ ubhaya ] , [ viśva ] , [ ekatara ] ; cf. under [ sarva ] ) Lit. Āpast. Lit. Nir. Lit. Aprāt.

   [ sarvanāman ] m. f. n. having all names Lit. Nir. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,