Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुभुज्

बहुभुज् /bahu-bhuj/ прожорливый

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


Adj., m./n./f.

m.sg.du.pl.
Nom.bahubhukbahubhujaubahubhujaḥ
Gen.bahubhujaḥbahubhujoḥbahubhujām
Dat.bahubhujebahubhugbhyāmbahubhugbhyaḥ
Instr.bahubhujābahubhugbhyāmbahubhugbhiḥ
Acc.bahubhujambahubhujaubahubhujaḥ
Abl.bahubhujaḥbahubhugbhyāmbahubhugbhyaḥ
Loc.bahubhujibahubhujoḥbahubhukṣu
Voc.bahubhukbahubhujaubahubhujaḥ


f.sg.du.pl.
Nom.bahubhujābahubhujebahubhujāḥ
Gen.bahubhujāyāḥbahubhujayoḥbahubhujānām
Dat.bahubhujāyaibahubhujābhyāmbahubhujābhyaḥ
Instr.bahubhujayābahubhujābhyāmbahubhujābhiḥ
Acc.bahubhujāmbahubhujebahubhujāḥ
Abl.bahubhujāyāḥbahubhujābhyāmbahubhujābhyaḥ
Loc.bahubhujāyāmbahubhujayoḥbahubhujāsu
Voc.bahubhujebahubhujebahubhujāḥ


n.sg.du.pl.
Nom.bahubhukbahubhujībahubhuñji
Gen.bahubhujaḥbahubhujoḥbahubhujām
Dat.bahubhujebahubhugbhyāmbahubhugbhyaḥ
Instr.bahubhujābahubhugbhyāmbahubhugbhiḥ
Acc.bahubhukbahubhujībahubhuñji
Abl.bahubhujaḥbahubhugbhyāmbahubhugbhyaḥ
Loc.bahubhujibahubhujoḥbahubhukṣu
Voc.bahubhukbahubhujībahubhuñji





Monier-Williams Sanskrit-English Dictionary

---

  बहुभुज् [ bahubhuj ] [ bahú-bhuj ] m. f. n. = [ -bhakṣa ] Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,