Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविभक्त

अविभक्त /avibhakta/ неразделённый; неподелённый

Adj., m./n./f.

m.sg.du.pl.
Nom.avibhaktaḥavibhaktauavibhaktāḥ
Gen.avibhaktasyaavibhaktayoḥavibhaktānām
Dat.avibhaktāyaavibhaktābhyāmavibhaktebhyaḥ
Instr.avibhaktenaavibhaktābhyāmavibhaktaiḥ
Acc.avibhaktamavibhaktauavibhaktān
Abl.avibhaktātavibhaktābhyāmavibhaktebhyaḥ
Loc.avibhakteavibhaktayoḥavibhakteṣu
Voc.avibhaktaavibhaktauavibhaktāḥ


f.sg.du.pl.
Nom.avibhaktāavibhakteavibhaktāḥ
Gen.avibhaktāyāḥavibhaktayoḥavibhaktānām
Dat.avibhaktāyaiavibhaktābhyāmavibhaktābhyaḥ
Instr.avibhaktayāavibhaktābhyāmavibhaktābhiḥ
Acc.avibhaktāmavibhakteavibhaktāḥ
Abl.avibhaktāyāḥavibhaktābhyāmavibhaktābhyaḥ
Loc.avibhaktāyāmavibhaktayoḥavibhaktāsu
Voc.avibhakteavibhakteavibhaktāḥ


n.sg.du.pl.
Nom.avibhaktamavibhakteavibhaktāni
Gen.avibhaktasyaavibhaktayoḥavibhaktānām
Dat.avibhaktāyaavibhaktābhyāmavibhaktebhyaḥ
Instr.avibhaktenaavibhaktābhyāmavibhaktaiḥ
Acc.avibhaktamavibhakteavibhaktāni
Abl.avibhaktātavibhaktābhyāmavibhaktebhyaḥ
Loc.avibhakteavibhaktayoḥavibhakteṣu
Voc.avibhaktaavibhakteavibhaktāni





Monier-Williams Sanskrit-English Dictionary

अविभक्त [ avibhakta ] [ a-vibhakta ] m. f. n. undivided Lit. Lāṭy. Lit. Bhag. xii , 16 Lit. Rājat.

" not shared " see [ -tva un-separated , Joint (as co-heirs who have not divided their inheritance) Lit. Mn. ix , 215 Lit. BhP.

(MS.).







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,