Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जीर्णि

जीर्णि /jīrṇi/
1. дряхлый
2. f. обветшание

Adj., m./n./f.

m.sg.du.pl.
Nom.jīrṇiḥjīrṇījīrṇayaḥ
Gen.jīrṇeḥjīrṇyoḥjīrṇīnām
Dat.jīrṇayejīrṇibhyāmjīrṇibhyaḥ
Instr.jīrṇinājīrṇibhyāmjīrṇibhiḥ
Acc.jīrṇimjīrṇījīrṇīn
Abl.jīrṇeḥjīrṇibhyāmjīrṇibhyaḥ
Loc.jīrṇaujīrṇyoḥjīrṇiṣu
Voc.jīrṇejīrṇījīrṇayaḥ


f.sg.du.pl.
Nom.jīrṇi_ājīrṇi_ejīrṇi_āḥ
Gen.jīrṇi_āyāḥjīrṇi_ayoḥjīrṇi_ānām
Dat.jīrṇi_āyaijīrṇi_ābhyāmjīrṇi_ābhyaḥ
Instr.jīrṇi_ayājīrṇi_ābhyāmjīrṇi_ābhiḥ
Acc.jīrṇi_āmjīrṇi_ejīrṇi_āḥ
Abl.jīrṇi_āyāḥjīrṇi_ābhyāmjīrṇi_ābhyaḥ
Loc.jīrṇi_āyāmjīrṇi_ayoḥjīrṇi_āsu
Voc.jīrṇi_ejīrṇi_ejīrṇi_āḥ


n.sg.du.pl.
Nom.jīrṇijīrṇinījīrṇīni
Gen.jīrṇinaḥjīrṇinoḥjīrṇīnām
Dat.jīrṇinejīrṇibhyāmjīrṇibhyaḥ
Instr.jīrṇinājīrṇibhyāmjīrṇibhiḥ
Acc.jīrṇijīrṇinījīrṇīni
Abl.jīrṇinaḥjīrṇibhyāmjīrṇibhyaḥ
Loc.jīrṇinijīrṇinoḥjīrṇiṣu
Voc.jīrṇijīrṇinījīrṇīni




sg.du.pl.
Nom.jīrṇiḥjīrṇījīrṇayaḥ
Gen.jīrṇyāḥ, jīrṇeḥjīrṇyoḥjīrṇīnām
Dat.jīrṇyai, jīrṇayejīrṇibhyāmjīrṇibhyaḥ
Instr.jīrṇyājīrṇibhyāmjīrṇibhiḥ
Acc.jīrṇimjīrṇījīrṇīḥ
Abl.jīrṇyāḥ, jīrṇeḥjīrṇibhyāmjīrṇibhyaḥ
Loc.jīrṇyām, jīrṇaujīrṇyoḥjīrṇiṣu
Voc.jīrṇejīrṇījīrṇayaḥ



Monier-Williams Sanskrit-English Dictionary

---

 जीर्णि [ jīrṇi ] [ jī́rṇi ] m. f. n. decrepit with age Lit. ŚBr. iv Lit. TBr. iii Lit. ŚāṅkhBr. ii , 9

  [ jīrṇi ] f. infirmity , decay Lit. L.

  digestion Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,