Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्त्रविद्

मन्त्रविद् /mantra-vid/
1) см. मन्त्रज्ञ 1;
2) знающий заклинания

Adj., m./n./f.

m.sg.du.pl.
Nom.mantravitmantravidaumantravidaḥ
Gen.mantravidaḥmantravidoḥmantravidām
Dat.mantravidemantravidbhyāmmantravidbhyaḥ
Instr.mantravidāmantravidbhyāmmantravidbhiḥ
Acc.mantravidammantravidaumantravidaḥ
Abl.mantravidaḥmantravidbhyāmmantravidbhyaḥ
Loc.mantravidimantravidoḥmantravitsu
Voc.mantravitmantravidaumantravidaḥ


f.sg.du.pl.
Nom.mantravidāmantravidemantravidāḥ
Gen.mantravidāyāḥmantravidayoḥmantravidānām
Dat.mantravidāyaimantravidābhyāmmantravidābhyaḥ
Instr.mantravidayāmantravidābhyāmmantravidābhiḥ
Acc.mantravidāmmantravidemantravidāḥ
Abl.mantravidāyāḥmantravidābhyāmmantravidābhyaḥ
Loc.mantravidāyāmmantravidayoḥmantravidāsu
Voc.mantravidemantravidemantravidāḥ


n.sg.du.pl.
Nom.mantravitmantravidīmantravindi
Gen.mantravidaḥmantravidoḥmantravidām
Dat.mantravidemantravidbhyāmmantravidbhyaḥ
Instr.mantravidāmantravidbhyāmmantravidbhiḥ
Acc.mantravitmantravidīmantravindi
Abl.mantravidaḥmantravidbhyāmmantravidbhyaḥ
Loc.mantravidimantravidoḥmantravitsu
Voc.mantravitmantravidīmantravindi





Monier-Williams Sanskrit-English Dictionary
---

  मन्त्रविद् [ mantravid ] [ mántra-vid ] m. f. n. knowing sacred text Lit. GṛŚrS.

   knowing magical formulas ( superl. [ -vittarma ] ) Lit. Daś.

   skilled in counsel Lit. MBh.

   [ mantravid ] m. a counsellor or a learned Brāhman or a spy Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,