Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकभाव

एकभाव /eka-bhāva/
1. m. единомыслие
2. bah.
1) единый, неделимый
2) однородный

существительное, м.р.

sg.du.pl.
Nom.ekabhāvaḥekabhāvauekabhāvāḥ
Gen.ekabhāvasyaekabhāvayoḥekabhāvānām
Dat.ekabhāvāyaekabhāvābhyāmekabhāvebhyaḥ
Instr.ekabhāvenaekabhāvābhyāmekabhāvaiḥ
Acc.ekabhāvamekabhāvauekabhāvān
Abl.ekabhāvātekabhāvābhyāmekabhāvebhyaḥ
Loc.ekabhāveekabhāvayoḥekabhāveṣu
Voc.ekabhāvaekabhāvauekabhāvāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.ekabhāvaḥ, ekabhāvaḥekabhāvau, ekabhāvauekabhāvāḥ, ekabhāvāḥ
Gen.ekabhāvasya, ekabhāvasyaekabhāvayoḥ, ekabhāvayoḥekabhāvānām, ekabhāvānām
Dat.ekabhāvāya, ekabhāvāyaekabhāvābhyām, ekabhāvābhyāmekabhāvebhyaḥ, ekabhāvebhyaḥ
Instr.ekabhāvena, ekabhāvenaekabhāvābhyām, ekabhāvābhyāmekabhāvaiḥ, ekabhāvaiḥ
Acc.ekabhāvam, ekabhāvamekabhāvau, ekabhāvauekabhāvān, ekabhāvān
Abl.ekabhāvāt, ekabhāvātekabhāvābhyām, ekabhāvābhyāmekabhāvebhyaḥ, ekabhāvebhyaḥ
Loc.ekabhāve, ekabhāveekabhāvayoḥ, ekabhāvayoḥekabhāveṣu, ekabhāveṣu
Voc.ekabhāva, ekabhāvaekabhāvau, ekabhāvauekabhāvāḥ, ekabhāvāḥ


f.sg.du.pl.
Nom.ekabhāvā, ekabhāvāekabhāve, ekabhāveekabhāvāḥ, ekabhāvāḥ
Gen.ekabhāvāyāḥ, ekabhāvāyāḥekabhāvayoḥ, ekabhāvayoḥekabhāvānām, ekabhāvānām
Dat.ekabhāvāyai, ekabhāvāyaiekabhāvābhyām, ekabhāvābhyāmekabhāvābhyaḥ, ekabhāvābhyaḥ
Instr.ekabhāvayā, ekabhāvayāekabhāvābhyām, ekabhāvābhyāmekabhāvābhiḥ, ekabhāvābhiḥ
Acc.ekabhāvām, ekabhāvāmekabhāve, ekabhāveekabhāvāḥ, ekabhāvāḥ
Abl.ekabhāvāyāḥ, ekabhāvāyāḥekabhāvābhyām, ekabhāvābhyāmekabhāvābhyaḥ, ekabhāvābhyaḥ
Loc.ekabhāvāyām, ekabhāvāyāmekabhāvayoḥ, ekabhāvayoḥekabhāvāsu, ekabhāvāsu
Voc.ekabhāve, ekabhāveekabhāve, ekabhāveekabhāvāḥ, ekabhāvāḥ


n.sg.du.pl.
Nom.ekabhāvam, ekabhāvamekabhāve, ekabhāveekabhāvāni, ekabhāvāni
Gen.ekabhāvasya, ekabhāvasyaekabhāvayoḥ, ekabhāvayoḥekabhāvānām, ekabhāvānām
Dat.ekabhāvāya, ekabhāvāyaekabhāvābhyām, ekabhāvābhyāmekabhāvebhyaḥ, ekabhāvebhyaḥ
Instr.ekabhāvena, ekabhāvenaekabhāvābhyām, ekabhāvābhyāmekabhāvaiḥ, ekabhāvaiḥ
Acc.ekabhāvam, ekabhāvamekabhāve, ekabhāveekabhāvāni, ekabhāvāni
Abl.ekabhāvāt, ekabhāvātekabhāvābhyām, ekabhāvābhyāmekabhāvebhyaḥ, ekabhāvebhyaḥ
Loc.ekabhāve, ekabhāveekabhāvayoḥ, ekabhāvayoḥekabhāveṣu, ekabhāveṣu
Voc.ekabhāva, ekabhāvaekabhāve, ekabhāveekabhāvāni, ekabhāvāni







Monier-Williams Sanskrit-English Dictionary

  एकभाव [ ekabhāva ] [ éka-bhāva ] m. the being one , oneness Lit. BhP.

   simplicity , sincerity Lit. Pañcat.

   [ ekabhāva m. f. n. of the same nature , agreeing Lit. MBh.

   simple , sincere Lit. Pañcat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,