Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

काञ्चनमय

काञ्चनमय /kāñcanamaya/ сделанный из золота, золотой

Adj., m./n./f.

m.sg.du.pl.
Nom.kāñcanamayaḥkāñcanamayaukāñcanamayāḥ
Gen.kāñcanamayasyakāñcanamayayoḥkāñcanamayānām
Dat.kāñcanamayāyakāñcanamayābhyāmkāñcanamayebhyaḥ
Instr.kāñcanamayenakāñcanamayābhyāmkāñcanamayaiḥ
Acc.kāñcanamayamkāñcanamayaukāñcanamayān
Abl.kāñcanamayātkāñcanamayābhyāmkāñcanamayebhyaḥ
Loc.kāñcanamayekāñcanamayayoḥkāñcanamayeṣu
Voc.kāñcanamayakāñcanamayaukāñcanamayāḥ


f.sg.du.pl.
Nom.kāñcanamayīkāñcanamayyaukāñcanamayyaḥ
Gen.kāñcanamayyāḥkāñcanamayyoḥkāñcanamayīnām
Dat.kāñcanamayyaikāñcanamayībhyāmkāñcanamayībhyaḥ
Instr.kāñcanamayyākāñcanamayībhyāmkāñcanamayībhiḥ
Acc.kāñcanamayīmkāñcanamayyaukāñcanamayīḥ
Abl.kāñcanamayyāḥkāñcanamayībhyāmkāñcanamayībhyaḥ
Loc.kāñcanamayyāmkāñcanamayyoḥkāñcanamayīṣu
Voc.kāñcanamayikāñcanamayyaukāñcanamayyaḥ


n.sg.du.pl.
Nom.kāñcanamayamkāñcanamayekāñcanamayāni
Gen.kāñcanamayasyakāñcanamayayoḥkāñcanamayānām
Dat.kāñcanamayāyakāñcanamayābhyāmkāñcanamayebhyaḥ
Instr.kāñcanamayenakāñcanamayābhyāmkāñcanamayaiḥ
Acc.kāñcanamayamkāñcanamayekāñcanamayāni
Abl.kāñcanamayātkāñcanamayābhyāmkāñcanamayebhyaḥ
Loc.kāñcanamayekāñcanamayayoḥkāñcanamayeṣu
Voc.kāñcanamayakāñcanamayekāñcanamayāni





Monier-Williams Sanskrit-English Dictionary

  काञ्चनमय [ kāñcanamaya ] [ kāñcana-maya ] m. f. n. made of gold Lit. R. Lit. Pañcat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,