Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यावदर्थ

यावदर्थ /yāvad-artha/ столько, сколько нужно; по мере надобности

Adj., m./n./f.

m.sg.du.pl.
Nom.yāvadarthaḥyāvadarthauyāvadarthāḥ
Gen.yāvadarthasyayāvadarthayoḥyāvadarthānām
Dat.yāvadarthāyayāvadarthābhyāmyāvadarthebhyaḥ
Instr.yāvadarthenayāvadarthābhyāmyāvadarthaiḥ
Acc.yāvadarthamyāvadarthauyāvadarthān
Abl.yāvadarthātyāvadarthābhyāmyāvadarthebhyaḥ
Loc.yāvadartheyāvadarthayoḥyāvadartheṣu
Voc.yāvadarthayāvadarthauyāvadarthāḥ


f.sg.du.pl.
Nom.yāvadarthāyāvadartheyāvadarthāḥ
Gen.yāvadarthāyāḥyāvadarthayoḥyāvadarthānām
Dat.yāvadarthāyaiyāvadarthābhyāmyāvadarthābhyaḥ
Instr.yāvadarthayāyāvadarthābhyāmyāvadarthābhiḥ
Acc.yāvadarthāmyāvadartheyāvadarthāḥ
Abl.yāvadarthāyāḥyāvadarthābhyāmyāvadarthābhyaḥ
Loc.yāvadarthāyāmyāvadarthayoḥyāvadarthāsu
Voc.yāvadartheyāvadartheyāvadarthāḥ


n.sg.du.pl.
Nom.yāvadarthamyāvadartheyāvadarthāni
Gen.yāvadarthasyayāvadarthayoḥyāvadarthānām
Dat.yāvadarthāyayāvadarthābhyāmyāvadarthebhyaḥ
Instr.yāvadarthenayāvadarthābhyāmyāvadarthaiḥ
Acc.yāvadarthamyāvadartheyāvadarthāni
Abl.yāvadarthātyāvadarthābhyāmyāvadarthebhyaḥ
Loc.yāvadartheyāvadarthayoḥyāvadartheṣu
Voc.yāvadarthayāvadartheyāvadarthāni





Monier-Williams Sanskrit-English Dictionary

---

  यावदर्थ [ yāvadartha ] [ yāvad-artha ] m. f. n. as many as necessary , corresponding to requirement Lit. Mn. Lit. Śiś. Lit. BhP.

   devoted to anything (loc.) , as much as is necessary Lit. BhP.

   [ yāvadartha ] ibc. as much as may be useful , according to need. ( Lit. BhP.)

   [ yāvadartham ] ind. ( Lit. Bhartṛ.) as much as may be useful , according to need.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,