Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समुद्रयान

समुद्रयान /samudra-yāna/ n. см. समुद्रयात्रा

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samudrayānamsamudrayānesamudrayānāni
Gen.samudrayānasyasamudrayānayoḥsamudrayānānām
Dat.samudrayānāyasamudrayānābhyāmsamudrayānebhyaḥ
Instr.samudrayānenasamudrayānābhyāmsamudrayānaiḥ
Acc.samudrayānamsamudrayānesamudrayānāni
Abl.samudrayānātsamudrayānābhyāmsamudrayānebhyaḥ
Loc.samudrayānesamudrayānayoḥsamudrayāneṣu
Voc.samudrayānasamudrayānesamudrayānāni



Monier-Williams Sanskrit-English Dictionary
---

  समुद्रयान [ samudrayāna ] [ sam-udrá-yāna ] n. id. Lit. Mn. viii , 157

   a vessel , ship Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,