Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरसन

निरसन /nirasana/
1.
1) выталкивающий; выбрасывающий
2) испускающий (вздох)
2. n.
1) выбрасывание
2) рассеивание
3) уничтожение
4) выплёвывание

Adj., m./n./f.

m.sg.du.pl.
Nom.nirasanaḥnirasanaunirasanāḥ
Gen.nirasanasyanirasanayoḥnirasanānām
Dat.nirasanāyanirasanābhyāmnirasanebhyaḥ
Instr.nirasanenanirasanābhyāmnirasanaiḥ
Acc.nirasanamnirasanaunirasanān
Abl.nirasanātnirasanābhyāmnirasanebhyaḥ
Loc.nirasanenirasanayoḥnirasaneṣu
Voc.nirasananirasanaunirasanāḥ


f.sg.du.pl.
Nom.nirasanīnirasanyaunirasanyaḥ
Gen.nirasanyāḥnirasanyoḥnirasanīnām
Dat.nirasanyainirasanībhyāmnirasanībhyaḥ
Instr.nirasanyānirasanībhyāmnirasanībhiḥ
Acc.nirasanīmnirasanyaunirasanīḥ
Abl.nirasanyāḥnirasanībhyāmnirasanībhyaḥ
Loc.nirasanyāmnirasanyoḥnirasanīṣu
Voc.nirasaninirasanyaunirasanyaḥ


n.sg.du.pl.
Nom.nirasanamnirasanenirasanāni
Gen.nirasanasyanirasanayoḥnirasanānām
Dat.nirasanāyanirasanābhyāmnirasanebhyaḥ
Instr.nirasanenanirasanābhyāmnirasanaiḥ
Acc.nirasanamnirasanenirasanāni
Abl.nirasanātnirasanābhyāmnirasanebhyaḥ
Loc.nirasanenirasanayoḥnirasaneṣu
Voc.nirasananirasanenirasanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nirasanamnirasanenirasanāni
Gen.nirasanasyanirasanayoḥnirasanānām
Dat.nirasanāyanirasanābhyāmnirasanebhyaḥ
Instr.nirasanenanirasanābhyāmnirasanaiḥ
Acc.nirasanamnirasanenirasanāni
Abl.nirasanātnirasanābhyāmnirasanebhyaḥ
Loc.nirasanenirasanayoḥnirasaneṣu
Voc.nirasananirasanenirasanāni



Monier-Williams Sanskrit-English Dictionary
---

  निरसन [ nirasana ] [ nir-asana ] m. f. n. casting out , driving away , expelling , removing , rejecting Lit. Śiś. Lit. BhP. Lit. Suśr.

   [ nirasana ] n. the act of casting out Lit. SāṅkŚr. Lit. BhP. Lit. Sarvad.

   vomiting , spitting out Lit. L.

   banishment from (abl.) Lit. MBh.

   denying , refusal , contradiction Lit. Kap. and Lit. Jaim. Sch.

   scattering , dispersing Lit. Vedântas.

   destruction , extermination Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,