Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिध्म

सिध्म II /sidhma/
1.
1) прокажённый
2) покрытый струпьями
2. m., n. проказа

Adj., m./n./f.

m.sg.du.pl.
Nom.sidhmaḥsidhmausidhmāḥ
Gen.sidhmasyasidhmayoḥsidhmānām
Dat.sidhmāyasidhmābhyāmsidhmebhyaḥ
Instr.sidhmenasidhmābhyāmsidhmaiḥ
Acc.sidhmamsidhmausidhmān
Abl.sidhmātsidhmābhyāmsidhmebhyaḥ
Loc.sidhmesidhmayoḥsidhmeṣu
Voc.sidhmasidhmausidhmāḥ


f.sg.du.pl.
Nom.sidhmāsidhmesidhmāḥ
Gen.sidhmāyāḥsidhmayoḥsidhmānām
Dat.sidhmāyaisidhmābhyāmsidhmābhyaḥ
Instr.sidhmayāsidhmābhyāmsidhmābhiḥ
Acc.sidhmāmsidhmesidhmāḥ
Abl.sidhmāyāḥsidhmābhyāmsidhmābhyaḥ
Loc.sidhmāyāmsidhmayoḥsidhmāsu
Voc.sidhmesidhmesidhmāḥ


n.sg.du.pl.
Nom.sidhmamsidhmesidhmāni
Gen.sidhmasyasidhmayoḥsidhmānām
Dat.sidhmāyasidhmābhyāmsidhmebhyaḥ
Instr.sidhmenasidhmābhyāmsidhmaiḥ
Acc.sidhmamsidhmesidhmāni
Abl.sidhmātsidhmābhyāmsidhmebhyaḥ
Loc.sidhmesidhmayoḥsidhmeṣu
Voc.sidhmasidhmesidhmāni





Monier-Williams Sanskrit-English Dictionary
---

सिध्म [ sidhma ] [ sidhmá ]2 m. f. n. (of doubtful derivation) white-spotted (accord. to others " leprous " ) Lit. TS.

[ sidhmā ] f. a blotch , leprous spot Lit. MW.

leprosy Lit. ib.

[ sidhma ] m. n. one of the 18 forms of leprosy (= [ mahākuṣṭha ] ) Lit. Car. Lit. Bhpr.

n. a blotch , scab Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,