Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुरभिप्राय

दुरभिप्राय /dur-abhiprāya/ bah. имеющий дурное намерение

Adj., m./n./f.

m.sg.du.pl.
Nom.durabhiprāyaḥdurabhiprāyaudurabhiprāyāḥ
Gen.durabhiprāyasyadurabhiprāyayoḥdurabhiprāyāṇām
Dat.durabhiprāyāyadurabhiprāyābhyāmdurabhiprāyebhyaḥ
Instr.durabhiprāyeṇadurabhiprāyābhyāmdurabhiprāyaiḥ
Acc.durabhiprāyamdurabhiprāyaudurabhiprāyān
Abl.durabhiprāyātdurabhiprāyābhyāmdurabhiprāyebhyaḥ
Loc.durabhiprāyedurabhiprāyayoḥdurabhiprāyeṣu
Voc.durabhiprāyadurabhiprāyaudurabhiprāyāḥ


f.sg.du.pl.
Nom.durabhiprāyādurabhiprāyedurabhiprāyāḥ
Gen.durabhiprāyāyāḥdurabhiprāyayoḥdurabhiprāyāṇām
Dat.durabhiprāyāyaidurabhiprāyābhyāmdurabhiprāyābhyaḥ
Instr.durabhiprāyayādurabhiprāyābhyāmdurabhiprāyābhiḥ
Acc.durabhiprāyāmdurabhiprāyedurabhiprāyāḥ
Abl.durabhiprāyāyāḥdurabhiprāyābhyāmdurabhiprāyābhyaḥ
Loc.durabhiprāyāyāmdurabhiprāyayoḥdurabhiprāyāsu
Voc.durabhiprāyedurabhiprāyedurabhiprāyāḥ


n.sg.du.pl.
Nom.durabhiprāyamdurabhiprāyedurabhiprāyāṇi
Gen.durabhiprāyasyadurabhiprāyayoḥdurabhiprāyāṇām
Dat.durabhiprāyāyadurabhiprāyābhyāmdurabhiprāyebhyaḥ
Instr.durabhiprāyeṇadurabhiprāyābhyāmdurabhiprāyaiḥ
Acc.durabhiprāyamdurabhiprāyedurabhiprāyāṇi
Abl.durabhiprāyātdurabhiprāyābhyāmdurabhiprāyebhyaḥ
Loc.durabhiprāyedurabhiprāyayoḥdurabhiprāyeṣu
Voc.durabhiprāyadurabhiprāyedurabhiprāyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दुरभिप्राय [ durabhiprāya ] [ dur-abhiprāya ] m. f. n. having a bad intention Lit. BhP. x , 42 , 20.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,