Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संमिश्र

संमिश्र /saṁmiśra/
1) смешанный
2) обременённый или снабжённый чем-л. (Instr., -о)

Adj., m./n./f.

m.sg.du.pl.
Nom.sammiśraḥsammiśrausammiśrāḥ
Gen.sammiśrasyasammiśrayoḥsammiśrāṇām
Dat.sammiśrāyasammiśrābhyāmsammiśrebhyaḥ
Instr.sammiśreṇasammiśrābhyāmsammiśraiḥ
Acc.sammiśramsammiśrausammiśrān
Abl.sammiśrātsammiśrābhyāmsammiśrebhyaḥ
Loc.sammiśresammiśrayoḥsammiśreṣu
Voc.sammiśrasammiśrausammiśrāḥ


f.sg.du.pl.
Nom.sammiśrāsammiśresammiśrāḥ
Gen.sammiśrāyāḥsammiśrayoḥsammiśrāṇām
Dat.sammiśrāyaisammiśrābhyāmsammiśrābhyaḥ
Instr.sammiśrayāsammiśrābhyāmsammiśrābhiḥ
Acc.sammiśrāmsammiśresammiśrāḥ
Abl.sammiśrāyāḥsammiśrābhyāmsammiśrābhyaḥ
Loc.sammiśrāyāmsammiśrayoḥsammiśrāsu
Voc.sammiśresammiśresammiśrāḥ


n.sg.du.pl.
Nom.sammiśramsammiśresammiśrāṇi
Gen.sammiśrasyasammiśrayoḥsammiśrāṇām
Dat.sammiśrāyasammiśrābhyāmsammiśrebhyaḥ
Instr.sammiśreṇasammiśrābhyāmsammiśraiḥ
Acc.sammiśramsammiśresammiśrāṇi
Abl.sammiśrātsammiśrābhyāmsammiśrebhyaḥ
Loc.sammiśresammiśrayoḥsammiśreṣu
Voc.sammiśrasammiśresammiśrāṇi





Monier-Williams Sanskrit-English Dictionary

---

सम्मिश्र [ sammiśra ] [ sam-miśra ] m. f. n. commingled , mixed together , joined , connected , furnished or endowed with (instr. or comp.) Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,