Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आर्धधातुक

आर्धधातुक /ārdha-dhātuka/ грам. присоединяемый к ослабленному или неизменяемому корню (о суффиксе)

Adj., m./n./f.

m.sg.du.pl.
Nom.ārdhadhātukaḥārdhadhātukauārdhadhātukāḥ
Gen.ārdhadhātukasyaārdhadhātukayoḥārdhadhātukānām
Dat.ārdhadhātukāyaārdhadhātukābhyāmārdhadhātukebhyaḥ
Instr.ārdhadhātukenaārdhadhātukābhyāmārdhadhātukaiḥ
Acc.ārdhadhātukamārdhadhātukauārdhadhātukān
Abl.ārdhadhātukātārdhadhātukābhyāmārdhadhātukebhyaḥ
Loc.ārdhadhātukeārdhadhātukayoḥārdhadhātukeṣu
Voc.ārdhadhātukaārdhadhātukauārdhadhātukāḥ


f.sg.du.pl.
Nom.ārdhadhātukāārdhadhātukeārdhadhātukāḥ
Gen.ārdhadhātukāyāḥārdhadhātukayoḥārdhadhātukānām
Dat.ārdhadhātukāyaiārdhadhātukābhyāmārdhadhātukābhyaḥ
Instr.ārdhadhātukayāārdhadhātukābhyāmārdhadhātukābhiḥ
Acc.ārdhadhātukāmārdhadhātukeārdhadhātukāḥ
Abl.ārdhadhātukāyāḥārdhadhātukābhyāmārdhadhātukābhyaḥ
Loc.ārdhadhātukāyāmārdhadhātukayoḥārdhadhātukāsu
Voc.ārdhadhātukeārdhadhātukeārdhadhātukāḥ


n.sg.du.pl.
Nom.ārdhadhātukamārdhadhātukeārdhadhātukāni
Gen.ārdhadhātukasyaārdhadhātukayoḥārdhadhātukānām
Dat.ārdhadhātukāyaārdhadhātukābhyāmārdhadhātukebhyaḥ
Instr.ārdhadhātukenaārdhadhātukābhyāmārdhadhātukaiḥ
Acc.ārdhadhātukamārdhadhātukeārdhadhātukāni
Abl.ārdhadhātukātārdhadhātukābhyāmārdhadhātukebhyaḥ
Loc.ārdhadhātukeārdhadhātukayoḥārdhadhātukeṣu
Voc.ārdhadhātukaārdhadhātukeārdhadhātukāni





Monier-Williams Sanskrit-English Dictionary

 आर्धधातुक [ ārdhadhātuka ] [ ārdhadhātuka m. f. n. ( fr. [ ardha-dhātu ] ) , " applicable to the shorter form of the verbal base " , a technical N. given to the terminations of the pf. and bened. and to any Pratyaya ( q.v.)except the personal terminations of the conjugational tenses in P. and Ā. , and except the Pratyayas which have the Anubandha [ ś ] Lit. Pāṇ. 3-4 , 114-117 ; ii , 4 , 36 ,







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,