Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सागराम्बरा

सागराम्बरा /sāgarāmbarā/ (/sāgara + ambarā/) f. земля

sg.du.pl.
Nom.sāgarāmbarāsāgarāmbaresāgarāmbarāḥ
Gen.sāgarāmbarāyāḥsāgarāmbarayoḥsāgarāmbarāṇām
Dat.sāgarāmbarāyaisāgarāmbarābhyāmsāgarāmbarābhyaḥ
Instr.sāgarāmbarayāsāgarāmbarābhyāmsāgarāmbarābhiḥ
Acc.sāgarāmbarāmsāgarāmbaresāgarāmbarāḥ
Abl.sāgarāmbarāyāḥsāgarāmbarābhyāmsāgarāmbarābhyaḥ
Loc.sāgarāmbarāyāmsāgarāmbarayoḥsāgarāmbarāsu
Voc.sāgarāmbaresāgarāmbaresāgarāmbarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सागराम्बर [ sāgarāmbara ] [ sāgarāmbara ] m. f. n. sea-clad (as the earth) Lit. R. Lit. Ragh. Lit. Rājat.

   [ sāgarāmbarā ] f. the earth Lit. Siṃhâs.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,