Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुस्वाद

सुस्वाद /su-svāda/ bah. очень вкусный

Adj., m./n./f.

m.sg.du.pl.
Nom.susvādaḥsusvādaususvādāḥ
Gen.susvādasyasusvādayoḥsusvādānām
Dat.susvādāyasusvādābhyāmsusvādebhyaḥ
Instr.susvādenasusvādābhyāmsusvādaiḥ
Acc.susvādamsusvādaususvādān
Abl.susvādātsusvādābhyāmsusvādebhyaḥ
Loc.susvādesusvādayoḥsusvādeṣu
Voc.susvādasusvādaususvādāḥ


f.sg.du.pl.
Nom.susvādāsusvādesusvādāḥ
Gen.susvādāyāḥsusvādayoḥsusvādānām
Dat.susvādāyaisusvādābhyāmsusvādābhyaḥ
Instr.susvādayāsusvādābhyāmsusvādābhiḥ
Acc.susvādāmsusvādesusvādāḥ
Abl.susvādāyāḥsusvādābhyāmsusvādābhyaḥ
Loc.susvādāyāmsusvādayoḥsusvādāsu
Voc.susvādesusvādesusvādāḥ


n.sg.du.pl.
Nom.susvādamsusvādesusvādāni
Gen.susvādasyasusvādayoḥsusvādānām
Dat.susvādāyasusvādābhyāmsusvādebhyaḥ
Instr.susvādenasusvādābhyāmsusvādaiḥ
Acc.susvādamsusvādesusvādāni
Abl.susvādātsusvādābhyāmsusvādebhyaḥ
Loc.susvādesusvādayoḥsusvādeṣu
Voc.susvādasusvādesusvādāni





Monier-Williams Sanskrit-English Dictionary

---

  सुस्वाद [ susvāda ] [ su-svāda ] m. f. n. having a good taste , well-flavoured , sweet Lit. Pañcat. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,