Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जविन्

जविन् /javin/ быстрый, скорый *

Adj., m./n./f.

m.sg.du.pl.
Nom.javījavinaujavinaḥ
Gen.javinaḥjavinoḥjavinām
Dat.javinejavibhyāmjavibhyaḥ
Instr.javinājavibhyāmjavibhiḥ
Acc.javinamjavinaujavinaḥ
Abl.javinaḥjavibhyāmjavibhyaḥ
Loc.javinijavinoḥjaviṣu
Voc.javinjavinaujavinaḥ


f.sg.du.pl.
Nom.javinījavinyaujavinyaḥ
Gen.javinyāḥjavinyoḥjavinīnām
Dat.javinyaijavinībhyāmjavinībhyaḥ
Instr.javinyājavinībhyāmjavinībhiḥ
Acc.javinīmjavinyaujavinīḥ
Abl.javinyāḥjavinībhyāmjavinībhyaḥ
Loc.javinyāmjavinyoḥjavinīṣu
Voc.javinijavinyaujavinyaḥ


n.sg.du.pl.
Nom.javijavinījavīni
Gen.javinaḥjavinoḥjavinām
Dat.javinejavibhyāmjavibhyaḥ
Instr.javinājavibhyāmjavibhiḥ
Acc.javijavinījavīni
Abl.javinaḥjavibhyāmjavibhyaḥ
Loc.javinijavinoḥjaviṣu
Voc.javin, javijavinījavīni





Monier-Williams Sanskrit-English Dictionary

---

 जविन् [ javin ] [ javí n ] m. f. n. quick , fleet Lit. RV. ii , 15 , 6 Lit. Yājñ. ii , 109 Lit. Kathās. xxv , lxvii

  [ javin ] m. a horse Lit. L.

  a camel Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,