Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुपूर्ण

सुपूर्ण /su-pūrṇa/ совершенно полный

Adj., m./n./f.

m.sg.du.pl.
Nom.supūrṇaḥsupūrṇausupūrṇāḥ
Gen.supūrṇasyasupūrṇayoḥsupūrṇānām
Dat.supūrṇāyasupūrṇābhyāmsupūrṇebhyaḥ
Instr.supūrṇenasupūrṇābhyāmsupūrṇaiḥ
Acc.supūrṇamsupūrṇausupūrṇān
Abl.supūrṇātsupūrṇābhyāmsupūrṇebhyaḥ
Loc.supūrṇesupūrṇayoḥsupūrṇeṣu
Voc.supūrṇasupūrṇausupūrṇāḥ


f.sg.du.pl.
Nom.supūrṇāsupūrṇesupūrṇāḥ
Gen.supūrṇāyāḥsupūrṇayoḥsupūrṇānām
Dat.supūrṇāyaisupūrṇābhyāmsupūrṇābhyaḥ
Instr.supūrṇayāsupūrṇābhyāmsupūrṇābhiḥ
Acc.supūrṇāmsupūrṇesupūrṇāḥ
Abl.supūrṇāyāḥsupūrṇābhyāmsupūrṇābhyaḥ
Loc.supūrṇāyāmsupūrṇayoḥsupūrṇāsu
Voc.supūrṇesupūrṇesupūrṇāḥ


n.sg.du.pl.
Nom.supūrṇamsupūrṇesupūrṇāni
Gen.supūrṇasyasupūrṇayoḥsupūrṇānām
Dat.supūrṇāyasupūrṇābhyāmsupūrṇebhyaḥ
Instr.supūrṇenasupūrṇābhyāmsupūrṇaiḥ
Acc.supūrṇamsupūrṇesupūrṇāni
Abl.supūrṇātsupūrṇābhyāmsupūrṇebhyaḥ
Loc.supūrṇesupūrṇayoḥsupūrṇeṣu
Voc.supūrṇasupūrṇesupūrṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सुपूर्ण [ supūrṇa ] [ su-pūrṇa ] m. f. n. ( [ sú- ] ) well filled , quite full Lit. RV. Lit. VS. Lit. ĀśvŚr.

   richly adorned with (instr.) Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,