Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसाधन

प्रसाधन /prasādhana/
1. исполняющий, совершающий
2. n.
1) выполнение
2) украшение (действие)
3) предметы украшения

Adj., m./n./f.

m.sg.du.pl.
Nom.prasādhanaḥprasādhanauprasādhanāḥ
Gen.prasādhanasyaprasādhanayoḥprasādhanānām
Dat.prasādhanāyaprasādhanābhyāmprasādhanebhyaḥ
Instr.prasādhanenaprasādhanābhyāmprasādhanaiḥ
Acc.prasādhanamprasādhanauprasādhanān
Abl.prasādhanātprasādhanābhyāmprasādhanebhyaḥ
Loc.prasādhaneprasādhanayoḥprasādhaneṣu
Voc.prasādhanaprasādhanauprasādhanāḥ


f.sg.du.pl.
Nom.prasādhanīprasādhanyauprasādhanyaḥ
Gen.prasādhanyāḥprasādhanyoḥprasādhanīnām
Dat.prasādhanyaiprasādhanībhyāmprasādhanībhyaḥ
Instr.prasādhanyāprasādhanībhyāmprasādhanībhiḥ
Acc.prasādhanīmprasādhanyauprasādhanīḥ
Abl.prasādhanyāḥprasādhanībhyāmprasādhanībhyaḥ
Loc.prasādhanyāmprasādhanyoḥprasādhanīṣu
Voc.prasādhaniprasādhanyauprasādhanyaḥ


n.sg.du.pl.
Nom.prasādhanamprasādhaneprasādhanāni
Gen.prasādhanasyaprasādhanayoḥprasādhanānām
Dat.prasādhanāyaprasādhanābhyāmprasādhanebhyaḥ
Instr.prasādhanenaprasādhanābhyāmprasādhanaiḥ
Acc.prasādhanamprasādhaneprasādhanāni
Abl.prasādhanātprasādhanābhyāmprasādhanebhyaḥ
Loc.prasādhaneprasādhanayoḥprasādhaneṣu
Voc.prasādhanaprasādhaneprasādhanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prasādhanamprasādhaneprasādhanāni
Gen.prasādhanasyaprasādhanayoḥprasādhanānām
Dat.prasādhanāyaprasādhanābhyāmprasādhanebhyaḥ
Instr.prasādhanenaprasādhanābhyāmprasādhanaiḥ
Acc.prasādhanamprasādhaneprasādhanāni
Abl.prasādhanātprasādhanābhyāmprasādhanebhyaḥ
Loc.prasādhaneprasādhanayoḥprasādhaneṣu
Voc.prasādhanaprasādhaneprasādhanāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रसाधन [ prasādhana ] [ pra-sā́dhana ] m. f. n. accomplishing , effecting Lit. RV.

   [ prasādhana ] m. a comb Lit. L.

   [ prasādhanī ] f. id. ( [ keśa-pr ] ) , Lit. Sśr.

   [ prasādhana ] m. a partic. drug (= [ siddhi ] ) Lit. L.

   n. (ifc. f ( [ ā ] ) .) bringing about , perfecting Lit. Nir.

   n. arranging , preparing. Lit. Suśr.

   embellishment , decoration , toilet and its requisites Lit. Mn. Lit. MBh.

   w.r. for [ °sādana ]

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,