Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वभूत

सर्वभूत /sarva-bhūta/
1. вездесущий
2. n. pl. все существа

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvabhūtaḥsarvabhūtausarvabhūtāḥ
Gen.sarvabhūtasyasarvabhūtayoḥsarvabhūtānām
Dat.sarvabhūtāyasarvabhūtābhyāmsarvabhūtebhyaḥ
Instr.sarvabhūtenasarvabhūtābhyāmsarvabhūtaiḥ
Acc.sarvabhūtamsarvabhūtausarvabhūtān
Abl.sarvabhūtātsarvabhūtābhyāmsarvabhūtebhyaḥ
Loc.sarvabhūtesarvabhūtayoḥsarvabhūteṣu
Voc.sarvabhūtasarvabhūtausarvabhūtāḥ


f.sg.du.pl.
Nom.sarvabhūtāsarvabhūtesarvabhūtāḥ
Gen.sarvabhūtāyāḥsarvabhūtayoḥsarvabhūtānām
Dat.sarvabhūtāyaisarvabhūtābhyāmsarvabhūtābhyaḥ
Instr.sarvabhūtayāsarvabhūtābhyāmsarvabhūtābhiḥ
Acc.sarvabhūtāmsarvabhūtesarvabhūtāḥ
Abl.sarvabhūtāyāḥsarvabhūtābhyāmsarvabhūtābhyaḥ
Loc.sarvabhūtāyāmsarvabhūtayoḥsarvabhūtāsu
Voc.sarvabhūtesarvabhūtesarvabhūtāḥ


n.sg.du.pl.
Nom.sarvabhūtamsarvabhūtesarvabhūtāni
Gen.sarvabhūtasyasarvabhūtayoḥsarvabhūtānām
Dat.sarvabhūtāyasarvabhūtābhyāmsarvabhūtebhyaḥ
Instr.sarvabhūtenasarvabhūtābhyāmsarvabhūtaiḥ
Acc.sarvabhūtamsarvabhūtesarvabhūtāni
Abl.sarvabhūtātsarvabhūtābhyāmsarvabhūtebhyaḥ
Loc.sarvabhūtesarvabhūtayoḥsarvabhūteṣu
Voc.sarvabhūtasarvabhūtesarvabhūtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sarvabhūtamsarvabhūtesarvabhūtāni
Gen.sarvabhūtasyasarvabhūtayoḥsarvabhūtānām
Dat.sarvabhūtāyasarvabhūtābhyāmsarvabhūtebhyaḥ
Instr.sarvabhūtenasarvabhūtābhyāmsarvabhūtaiḥ
Acc.sarvabhūtamsarvabhūtesarvabhūtāni
Abl.sarvabhūtātsarvabhūtābhyāmsarvabhūtebhyaḥ
Loc.sarvabhūtesarvabhūtayoḥsarvabhūteṣu
Voc.sarvabhūtasarvabhūtesarvabhūtāni



Monier-Williams Sanskrit-English Dictionary

---

  सर्वभूत [ sarvabhūta ] [ sárva-bhūtá ] m. f. n. being everywhere Lit. Pur.

   [ sarvabhūta ] n. pl. ( or ibc.) all beings Lit. TĀr. Lit. ŚāṅkhGṛ. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,