Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिव्यमानुष

दिव्यमानुष /divya-mānuṣa/ m. см. दिव्यपुरुष

существительное, м.р.

sg.du.pl.
Nom.divyamānuṣaḥdivyamānuṣaudivyamānuṣāḥ
Gen.divyamānuṣasyadivyamānuṣayoḥdivyamānuṣāṇām
Dat.divyamānuṣāyadivyamānuṣābhyāmdivyamānuṣebhyaḥ
Instr.divyamānuṣeṇadivyamānuṣābhyāmdivyamānuṣaiḥ
Acc.divyamānuṣamdivyamānuṣaudivyamānuṣān
Abl.divyamānuṣātdivyamānuṣābhyāmdivyamānuṣebhyaḥ
Loc.divyamānuṣedivyamānuṣayoḥdivyamānuṣeṣu
Voc.divyamānuṣadivyamānuṣaudivyamānuṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दिव्यमानुष [ divyamānuṣa ] [ divyá-mānuṣa ] m. " divine man " , demi-god Lit. Kathās. i , 47.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,