Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमनस्

विमनस् /vimanas/
1) неразумный
2) расстроенный
3) смущённый
4) недоброжелательный

Adj., m./n./f.

m.sg.du.pl.
Nom.vimanāḥvimanasauvimanasaḥ
Gen.vimanasaḥvimanasoḥvimanasām
Dat.vimanasevimanobhyāmvimanobhyaḥ
Instr.vimanasāvimanobhyāmvimanobhiḥ
Acc.vimanasamvimanasauvimanasaḥ
Abl.vimanasaḥvimanobhyāmvimanobhyaḥ
Loc.vimanasivimanasoḥvimanaḥsu
Voc.vimanaḥvimanasauvimanasaḥ


f.sg.du.pl.
Nom.vimanasāvimanasevimanasāḥ
Gen.vimanasāyāḥvimanasayoḥvimanasānām
Dat.vimanasāyaivimanasābhyāmvimanasābhyaḥ
Instr.vimanasayāvimanasābhyāmvimanasābhiḥ
Acc.vimanasāmvimanasevimanasāḥ
Abl.vimanasāyāḥvimanasābhyāmvimanasābhyaḥ
Loc.vimanasāyāmvimanasayoḥvimanasāsu
Voc.vimanasevimanasevimanasāḥ


n.sg.du.pl.
Nom.vimanaḥvimanasīvimanāṃsi
Gen.vimanasaḥvimanasoḥvimanasām
Dat.vimanasevimanobhyāmvimanobhyaḥ
Instr.vimanasāvimanobhyāmvimanobhiḥ
Acc.vimanaḥvimanasīvimanāṃsi
Abl.vimanasaḥvimanobhyāmvimanobhyaḥ
Loc.vimanasivimanasoḥvimanaḥsu
Voc.vimanaḥvimanasīvimanāṃsi





Monier-Williams Sanskrit-English Dictionary
---

  विमनस् [ vimanas ] [ ví -manas ]2 m. f. n. destitute of mind , foolish , silly Lit. RV. viii , 86 , 2

   out of one's mind or senses , discomposed , perplexed , dejected , downcast , heart-broken Lit. Yājñ. Lit. MBh.

   changed in mind or feeling , averse , hostile Lit. R.

   [ vimanas ] m. N. of the author of a hymn (v.l. for [ viśva-manas ] q.v.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,