Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वस्थान

स्वस्थान /sva-sthāna/ n.
1) своё собственное место
2) дом, жилище
3) родина

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svasthānamsvasthānesvasthānāni
Gen.svasthānasyasvasthānayoḥsvasthānānām
Dat.svasthānāyasvasthānābhyāmsvasthānebhyaḥ
Instr.svasthānenasvasthānābhyāmsvasthānaiḥ
Acc.svasthānamsvasthānesvasthānāni
Abl.svasthānātsvasthānābhyāmsvasthānebhyaḥ
Loc.svasthānesvasthānayoḥsvasthāneṣu
Voc.svasthānasvasthānesvasthānāni



Monier-Williams Sanskrit-English Dictionary

---

  स्वस्थान [ svasthāna ] [ svá-sthāna ] n. one's own place , own home Lit. KātyŚr. Lit. Gobh. Lit. MBh.

   [ svasthāna ] m. f. n. being in one's own place Lit. Lāṭy.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,