Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एतश

एतश /etaśa/
1.
1) пёстрый
2) блестящий
2. m.
1) жеребец в яблоках
2) конь бога солнца

Adj., m./n./f.

m.sg.du.pl.
Nom.etaśaḥetaśauetaśāḥ
Gen.etaśasyaetaśayoḥetaśānām
Dat.etaśāyaetaśābhyāmetaśebhyaḥ
Instr.etaśenaetaśābhyāmetaśaiḥ
Acc.etaśametaśauetaśān
Abl.etaśātetaśābhyāmetaśebhyaḥ
Loc.etaśeetaśayoḥetaśeṣu
Voc.etaśaetaśauetaśāḥ


f.sg.du.pl.
Nom.etaśāetaśeetaśāḥ
Gen.etaśāyāḥetaśayoḥetaśānām
Dat.etaśāyaietaśābhyāmetaśābhyaḥ
Instr.etaśayāetaśābhyāmetaśābhiḥ
Acc.etaśāmetaśeetaśāḥ
Abl.etaśāyāḥetaśābhyāmetaśābhyaḥ
Loc.etaśāyāmetaśayoḥetaśāsu
Voc.etaśeetaśeetaśāḥ


n.sg.du.pl.
Nom.etaśametaśeetaśāni
Gen.etaśasyaetaśayoḥetaśānām
Dat.etaśāyaetaśābhyāmetaśebhyaḥ
Instr.etaśenaetaśābhyāmetaśaiḥ
Acc.etaśametaśeetaśāni
Abl.etaśātetaśābhyāmetaśebhyaḥ
Loc.etaśeetaśayoḥetaśeṣu
Voc.etaśaetaśeetaśāni




существительное, м.р.

sg.du.pl.
Nom.etaśaḥetaśauetaśāḥ
Gen.etaśasyaetaśayoḥetaśānām
Dat.etaśāyaetaśābhyāmetaśebhyaḥ
Instr.etaśenaetaśābhyāmetaśaiḥ
Acc.etaśametaśauetaśān
Abl.etaśātetaśābhyāmetaśebhyaḥ
Loc.etaśeetaśayoḥetaśeṣu
Voc.etaśaetaśauetaśāḥ



Monier-Williams Sanskrit-English Dictionary

 एतश [ etaśa ] [ étaśa [ étaśa ] and [ etaśá ] m. f. n. of variegated colour , shining , brilliant (said of Brahmaṇas-pati) Lit. RV. x , 53 , 9

  [ etaśa m. a horse of variegated colour , dappled horse (esp. said of the Sun's horse) Lit. RV.

  N. of a man (protected by Indra) Lit. RV.

  a Brāhman Lit. Uṇ. iii , 149.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,