Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वचनीय

वचनीय /vacanīya/
1. pn. от वच् ;
2. n. упрёк, порицание

Adj., m./n./f.

m.sg.du.pl.
Nom.vacanīyaḥvacanīyauvacanīyāḥ
Gen.vacanīyasyavacanīyayoḥvacanīyānām
Dat.vacanīyāyavacanīyābhyāmvacanīyebhyaḥ
Instr.vacanīyenavacanīyābhyāmvacanīyaiḥ
Acc.vacanīyamvacanīyauvacanīyān
Abl.vacanīyātvacanīyābhyāmvacanīyebhyaḥ
Loc.vacanīyevacanīyayoḥvacanīyeṣu
Voc.vacanīyavacanīyauvacanīyāḥ


f.sg.du.pl.
Nom.vacanīyāvacanīyevacanīyāḥ
Gen.vacanīyāyāḥvacanīyayoḥvacanīyānām
Dat.vacanīyāyaivacanīyābhyāmvacanīyābhyaḥ
Instr.vacanīyayāvacanīyābhyāmvacanīyābhiḥ
Acc.vacanīyāmvacanīyevacanīyāḥ
Abl.vacanīyāyāḥvacanīyābhyāmvacanīyābhyaḥ
Loc.vacanīyāyāmvacanīyayoḥvacanīyāsu
Voc.vacanīyevacanīyevacanīyāḥ


n.sg.du.pl.
Nom.vacanīyamvacanīyevacanīyāni
Gen.vacanīyasyavacanīyayoḥvacanīyānām
Dat.vacanīyāyavacanīyābhyāmvacanīyebhyaḥ
Instr.vacanīyenavacanīyābhyāmvacanīyaiḥ
Acc.vacanīyamvacanīyevacanīyāni
Abl.vacanīyātvacanīyābhyāmvacanīyebhyaḥ
Loc.vacanīyevacanīyayoḥvacanīyeṣu
Voc.vacanīyavacanīyevacanīyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vacanīyamvacanīyevacanīyāni
Gen.vacanīyasyavacanīyayoḥvacanīyānām
Dat.vacanīyāyavacanīyābhyāmvacanīyebhyaḥ
Instr.vacanīyenavacanīyābhyāmvacanīyaiḥ
Acc.vacanīyamvacanīyevacanīyāni
Abl.vacanīyātvacanīyābhyāmvacanīyebhyaḥ
Loc.vacanīyevacanīyayoḥvacanīyeṣu
Voc.vacanīyavacanīyevacanīyāni



Monier-Williams Sanskrit-English Dictionary

---

 वचनीय [ vacanīya ] [ vacanīya ] m. f. n. to be spoken or uttered , mentionable Lit. Mn. Lit. R.

  to be called or named Lit. Nir.

  to be spoken about or against , censurable , liable to reproach Lit. Hariv.

  [ vacanīya ] n. reproach , censure , blame Lit. Kālid. Lit. Uttarar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,