Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हविष्मन्त्

हविष्मन्त् /haviṣmant/
1) жертвующий
2) сопровождаемый жертвенными дарами
3) жертвенный

Adj., m./n./f.

m.sg.du.pl.
Nom.haviṣmānhaviṣmantauhaviṣmantaḥ
Gen.haviṣmataḥhaviṣmatoḥhaviṣmatām
Dat.haviṣmatehaviṣmadbhyāmhaviṣmadbhyaḥ
Instr.haviṣmatāhaviṣmadbhyāmhaviṣmadbhiḥ
Acc.haviṣmantamhaviṣmantauhaviṣmataḥ
Abl.haviṣmataḥhaviṣmadbhyāmhaviṣmadbhyaḥ
Loc.haviṣmatihaviṣmatoḥhaviṣmatsu
Voc.haviṣmanhaviṣmantauhaviṣmantaḥ


f.sg.du.pl.
Nom.haviṣmatāhaviṣmatehaviṣmatāḥ
Gen.haviṣmatāyāḥhaviṣmatayoḥhaviṣmatānām
Dat.haviṣmatāyaihaviṣmatābhyāmhaviṣmatābhyaḥ
Instr.haviṣmatayāhaviṣmatābhyāmhaviṣmatābhiḥ
Acc.haviṣmatāmhaviṣmatehaviṣmatāḥ
Abl.haviṣmatāyāḥhaviṣmatābhyāmhaviṣmatābhyaḥ
Loc.haviṣmatāyāmhaviṣmatayoḥhaviṣmatāsu
Voc.haviṣmatehaviṣmatehaviṣmatāḥ


n.sg.du.pl.
Nom.haviṣmathaviṣmantī, haviṣmatīhaviṣmanti
Gen.haviṣmataḥhaviṣmatoḥhaviṣmatām
Dat.haviṣmatehaviṣmadbhyāmhaviṣmadbhyaḥ
Instr.haviṣmatāhaviṣmadbhyāmhaviṣmadbhiḥ
Acc.haviṣmathaviṣmantī, haviṣmatīhaviṣmanti
Abl.haviṣmataḥhaviṣmadbhyāmhaviṣmadbhyaḥ
Loc.haviṣmatihaviṣmatoḥhaviṣmatsu
Voc.haviṣmathaviṣmantī, haviṣmatīhaviṣmanti





Monier-Williams Sanskrit-English Dictionary

  हविष्मत् [ haviṣmat ] [ haví ṣ-mat ] m. f. n. ( [ haví ṣ- ] ) possessing or offering an oblation Lit. RV. Lit. AV. Lit. KaṭhUp.

   attended with or containing oblation Lit. RV. Lit. VS.

   [ haviṣmat m. N. of an Āṅgirasa Lit. TS.

   of a Devarshi Lit. MBh.

   of one of the 7 Ṛishis in the 6th Manv-antara or of one (or two) in the 11sth Lit. Hariv. Lit. Pur.

   pl. N. of a class of Pitṛis (regarded as progenitors of Kshatriyas and as descended from Aṅgiras) Lit. Mn. iii , 197 ; 198

   [ haviṣmatī f. ( [ atī ] ) N. of the mythical cow Kāma-dhenu Lit. BhP.

   of a daughter of Aṅgiras Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,