Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपार्थ

अपार्थ /apārtha/
1) бессмысленный
2) напрасный, тщетный

Adj., m./n./f.

m.sg.du.pl.
Nom.apārthaḥapārthauapārthāḥ
Gen.apārthasyaapārthayoḥapārthānām
Dat.apārthāyaapārthābhyāmapārthebhyaḥ
Instr.apārthenaapārthābhyāmapārthaiḥ
Acc.apārthamapārthauapārthān
Abl.apārthātapārthābhyāmapārthebhyaḥ
Loc.apārtheapārthayoḥapārtheṣu
Voc.apārthaapārthauapārthāḥ


f.sg.du.pl.
Nom.apārthāapārtheapārthāḥ
Gen.apārthāyāḥapārthayoḥapārthānām
Dat.apārthāyaiapārthābhyāmapārthābhyaḥ
Instr.apārthayāapārthābhyāmapārthābhiḥ
Acc.apārthāmapārtheapārthāḥ
Abl.apārthāyāḥapārthābhyāmapārthābhyaḥ
Loc.apārthāyāmapārthayoḥapārthāsu
Voc.apārtheapārtheapārthāḥ


n.sg.du.pl.
Nom.apārthamapārtheapārthāni
Gen.apārthasyaapārthayoḥapārthānām
Dat.apārthāyaapārthābhyāmapārthebhyaḥ
Instr.apārthenaapārthābhyāmapārthaiḥ
Acc.apārthamapārtheapārthāni
Abl.apārthātapārthābhyāmapārthebhyaḥ
Loc.apārtheapārthayoḥapārtheṣu
Voc.apārthaapārtheapārthāni





Monier-Williams Sanskrit-English Dictionary

अपार्थ [ apārtha ] [ apārtha m. f. n. without any object , useless

unmeaning Lit. BhP.

[ apārtha n. incoherent argument.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,