Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिराद्ध

अभिराद्ध /abhirāddha/ умиротворённый

Adj., m./n./f.

m.sg.du.pl.
Nom.abhirāddhaḥabhirāddhauabhirāddhāḥ
Gen.abhirāddhasyaabhirāddhayoḥabhirāddhānām
Dat.abhirāddhāyaabhirāddhābhyāmabhirāddhebhyaḥ
Instr.abhirāddhenaabhirāddhābhyāmabhirāddhaiḥ
Acc.abhirāddhamabhirāddhauabhirāddhān
Abl.abhirāddhātabhirāddhābhyāmabhirāddhebhyaḥ
Loc.abhirāddheabhirāddhayoḥabhirāddheṣu
Voc.abhirāddhaabhirāddhauabhirāddhāḥ


f.sg.du.pl.
Nom.abhirāddhāabhirāddheabhirāddhāḥ
Gen.abhirāddhāyāḥabhirāddhayoḥabhirāddhānām
Dat.abhirāddhāyaiabhirāddhābhyāmabhirāddhābhyaḥ
Instr.abhirāddhayāabhirāddhābhyāmabhirāddhābhiḥ
Acc.abhirāddhāmabhirāddheabhirāddhāḥ
Abl.abhirāddhāyāḥabhirāddhābhyāmabhirāddhābhyaḥ
Loc.abhirāddhāyāmabhirāddhayoḥabhirāddhāsu
Voc.abhirāddheabhirāddheabhirāddhāḥ


n.sg.du.pl.
Nom.abhirāddhamabhirāddheabhirāddhāni
Gen.abhirāddhasyaabhirāddhayoḥabhirāddhānām
Dat.abhirāddhāyaabhirāddhābhyāmabhirāddhebhyaḥ
Instr.abhirāddhenaabhirāddhābhyāmabhirāddhaiḥ
Acc.abhirāddhamabhirāddheabhirāddhāni
Abl.abhirāddhātabhirāddhābhyāmabhirāddhebhyaḥ
Loc.abhirāddheabhirāddhayoḥabhirāddheṣu
Voc.abhirāddhaabhirāddheabhirāddhāni





Monier-Williams Sanskrit-English Dictionary

 अभिराद्ध [ abhirāddha ] [ abhi-rāddha ] m. f. n. rendered propitious , propitiated , conciliated Lit. Śiś. i , 71.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,