Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विजयवन्त्

विजयवन्त् /vijayavant/ победный, победоносный

Adj., m./n./f.

m.sg.du.pl.
Nom.vijayavānvijayavantauvijayavantaḥ
Gen.vijayavataḥvijayavatoḥvijayavatām
Dat.vijayavatevijayavadbhyāmvijayavadbhyaḥ
Instr.vijayavatāvijayavadbhyāmvijayavadbhiḥ
Acc.vijayavantamvijayavantauvijayavataḥ
Abl.vijayavataḥvijayavadbhyāmvijayavadbhyaḥ
Loc.vijayavativijayavatoḥvijayavatsu
Voc.vijayavanvijayavantauvijayavantaḥ


f.sg.du.pl.
Nom.vijayavatāvijayavatevijayavatāḥ
Gen.vijayavatāyāḥvijayavatayoḥvijayavatānām
Dat.vijayavatāyaivijayavatābhyāmvijayavatābhyaḥ
Instr.vijayavatayāvijayavatābhyāmvijayavatābhiḥ
Acc.vijayavatāmvijayavatevijayavatāḥ
Abl.vijayavatāyāḥvijayavatābhyāmvijayavatābhyaḥ
Loc.vijayavatāyāmvijayavatayoḥvijayavatāsu
Voc.vijayavatevijayavatevijayavatāḥ


n.sg.du.pl.
Nom.vijayavatvijayavantī, vijayavatīvijayavanti
Gen.vijayavataḥvijayavatoḥvijayavatām
Dat.vijayavatevijayavadbhyāmvijayavadbhyaḥ
Instr.vijayavatāvijayavadbhyāmvijayavadbhiḥ
Acc.vijayavatvijayavantī, vijayavatīvijayavanti
Abl.vijayavataḥvijayavadbhyāmvijayavadbhyaḥ
Loc.vijayavativijayavatoḥvijayavatsu
Voc.vijayavatvijayavantī, vijayavatīvijayavanti





Monier-Williams Sanskrit-English Dictionary

  विजयवत् [ vijayavat ] [ vi-jayá-vat ] m. f. n. possessing victory , triumphant , glorious Lit. Inscr.

   [ vijayavatī f. N. of a daughter of the serpent-demon Gandha-mālin Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,