Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समत्सर

समत्सर /samatsara/
1) неблагосклонный
2) боязливый
3) недоверчивый
4) ревнивый

Adj., m./n./f.

m.sg.du.pl.
Nom.samatsaraḥsamatsarausamatsarāḥ
Gen.samatsarasyasamatsarayoḥsamatsarāṇām
Dat.samatsarāyasamatsarābhyāmsamatsarebhyaḥ
Instr.samatsareṇasamatsarābhyāmsamatsaraiḥ
Acc.samatsaramsamatsarausamatsarān
Abl.samatsarātsamatsarābhyāmsamatsarebhyaḥ
Loc.samatsaresamatsarayoḥsamatsareṣu
Voc.samatsarasamatsarausamatsarāḥ


f.sg.du.pl.
Nom.samatsarāsamatsaresamatsarāḥ
Gen.samatsarāyāḥsamatsarayoḥsamatsarāṇām
Dat.samatsarāyaisamatsarābhyāmsamatsarābhyaḥ
Instr.samatsarayāsamatsarābhyāmsamatsarābhiḥ
Acc.samatsarāmsamatsaresamatsarāḥ
Abl.samatsarāyāḥsamatsarābhyāmsamatsarābhyaḥ
Loc.samatsarāyāmsamatsarayoḥsamatsarāsu
Voc.samatsaresamatsaresamatsarāḥ


n.sg.du.pl.
Nom.samatsaramsamatsaresamatsarāṇi
Gen.samatsarasyasamatsarayoḥsamatsarāṇām
Dat.samatsarāyasamatsarābhyāmsamatsarebhyaḥ
Instr.samatsareṇasamatsarābhyāmsamatsaraiḥ
Acc.samatsaramsamatsaresamatsarāṇi
Abl.samatsarātsamatsarābhyāmsamatsarebhyaḥ
Loc.samatsaresamatsarayoḥsamatsareṣu
Voc.samatsarasamatsaresamatsarāṇi





Monier-Williams Sanskrit-English Dictionary

---

समत्सर [ samatsara ] [ sa-matsara ] m. f. n. having envy or jealousy , envious , jealous of ( [ uddiśya ] ) Lit. Ragh. Lit. Kathās.

indignant , angry Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,