Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वीय

स्वीय /svīya/
1. собственный, свой
2. m. pl. родственники

Adj., m./n./f.

m.sg.du.pl.
Nom.svīyaḥsvīyausvīyāḥ
Gen.svīyasyasvīyayoḥsvīyānām
Dat.svīyāyasvīyābhyāmsvīyebhyaḥ
Instr.svīyenasvīyābhyāmsvīyaiḥ
Acc.svīyamsvīyausvīyān
Abl.svīyātsvīyābhyāmsvīyebhyaḥ
Loc.svīyesvīyayoḥsvīyeṣu
Voc.svīyasvīyausvīyāḥ


f.sg.du.pl.
Nom.svīyāsvīyesvīyāḥ
Gen.svīyāyāḥsvīyayoḥsvīyānām
Dat.svīyāyaisvīyābhyāmsvīyābhyaḥ
Instr.svīyayāsvīyābhyāmsvīyābhiḥ
Acc.svīyāmsvīyesvīyāḥ
Abl.svīyāyāḥsvīyābhyāmsvīyābhyaḥ
Loc.svīyāyāmsvīyayoḥsvīyāsu
Voc.svīyesvīyesvīyāḥ


n.sg.du.pl.
Nom.svīyamsvīyesvīyāni
Gen.svīyasyasvīyayoḥsvīyānām
Dat.svīyāyasvīyābhyāmsvīyebhyaḥ
Instr.svīyenasvīyābhyāmsvīyaiḥ
Acc.svīyamsvīyesvīyāni
Abl.svīyātsvīyābhyāmsvīyebhyaḥ
Loc.svīyesvīyayoḥsvīyeṣu
Voc.svīyasvīyesvīyāni




существительное, м.р.

sg.du.pl.
Nom.svīyaḥsvīyausvīyāḥ
Gen.svīyasyasvīyayoḥsvīyānām
Dat.svīyāyasvīyābhyāmsvīyebhyaḥ
Instr.svīyenasvīyābhyāmsvīyaiḥ
Acc.svīyamsvīyausvīyān
Abl.svīyātsvīyābhyāmsvīyebhyaḥ
Loc.svīyesvīyayoḥsvīyeṣu
Voc.svīyasvīyausvīyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 स्वीय [ svīya ] [ svīya ] m. f. n. relating or belonging to one's self , own , proper , peculiar , characteristic Lit. Kāv. Lit. Pur.

  [ svīya ] m. (pl.) one's own people or kindred Lit. ib.

  [ svīyā ] f. " one's own wife " , a wife solely attached to her husband Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,