Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एवंविध

एवंविध /evaṁ-vidha/ bah. такой, подобный

Adj., m./n./f.

m.sg.du.pl.
Nom.evaṃvidhaḥevaṃvidhauevaṃvidhāḥ
Gen.evaṃvidhasyaevaṃvidhayoḥevaṃvidhānām
Dat.evaṃvidhāyaevaṃvidhābhyāmevaṃvidhebhyaḥ
Instr.evaṃvidhenaevaṃvidhābhyāmevaṃvidhaiḥ
Acc.evaṃvidhamevaṃvidhauevaṃvidhān
Abl.evaṃvidhātevaṃvidhābhyāmevaṃvidhebhyaḥ
Loc.evaṃvidheevaṃvidhayoḥevaṃvidheṣu
Voc.evaṃvidhaevaṃvidhauevaṃvidhāḥ


f.sg.du.pl.
Nom.evaṃvidhāevaṃvidheevaṃvidhāḥ
Gen.evaṃvidhāyāḥevaṃvidhayoḥevaṃvidhānām
Dat.evaṃvidhāyaievaṃvidhābhyāmevaṃvidhābhyaḥ
Instr.evaṃvidhayāevaṃvidhābhyāmevaṃvidhābhiḥ
Acc.evaṃvidhāmevaṃvidheevaṃvidhāḥ
Abl.evaṃvidhāyāḥevaṃvidhābhyāmevaṃvidhābhyaḥ
Loc.evaṃvidhāyāmevaṃvidhayoḥevaṃvidhāsu
Voc.evaṃvidheevaṃvidheevaṃvidhāḥ


n.sg.du.pl.
Nom.evaṃvidhamevaṃvidheevaṃvidhāni
Gen.evaṃvidhasyaevaṃvidhayoḥevaṃvidhānām
Dat.evaṃvidhāyaevaṃvidhābhyāmevaṃvidhebhyaḥ
Instr.evaṃvidhenaevaṃvidhābhyāmevaṃvidhaiḥ
Acc.evaṃvidhamevaṃvidheevaṃvidhāni
Abl.evaṃvidhātevaṃvidhābhyāmevaṃvidhebhyaḥ
Loc.evaṃvidheevaṃvidhayoḥevaṃvidheṣu
Voc.evaṃvidhaevaṃvidheevaṃvidhāni





Monier-Williams Sanskrit-English Dictionary

  एवंविध [ evaṃvidha ] [ eváṃ-vidha ] m. f. n. of such a kind , in such a form or manner , such Lit. MBh. Lit. R. Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,