Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्य

अर्य /arya/
1.
1) благородный
2) верный
3) дружественный
2. /arya/ m. представитель одной из трёх высших каст

Adj., m./n./f.

m.sg.du.pl.
Nom.aryaḥaryauaryāḥ
Gen.aryasyaaryayoḥaryāṇām
Dat.aryāyaaryābhyāmaryebhyaḥ
Instr.aryeṇaaryābhyāmaryaiḥ
Acc.aryamaryauaryān
Abl.aryātaryābhyāmaryebhyaḥ
Loc.aryearyayoḥaryeṣu
Voc.aryaaryauaryāḥ


f.sg.du.pl.
Nom.aryāaryearyāḥ
Gen.aryāyāḥaryayoḥaryāṇām
Dat.aryāyaiaryābhyāmaryābhyaḥ
Instr.aryayāaryābhyāmaryābhiḥ
Acc.aryāmaryearyāḥ
Abl.aryāyāḥaryābhyāmaryābhyaḥ
Loc.aryāyāmaryayoḥaryāsu
Voc.aryearyearyāḥ


n.sg.du.pl.
Nom.aryamaryearyāṇi
Gen.aryasyaaryayoḥaryāṇām
Dat.aryāyaaryābhyāmaryebhyaḥ
Instr.aryeṇaaryābhyāmaryaiḥ
Acc.aryamaryearyāṇi
Abl.aryātaryābhyāmaryebhyaḥ
Loc.aryearyayoḥaryeṣu
Voc.aryaaryearyāṇi




существительное, м.р.

sg.du.pl.
Nom.aryaḥaryauaryāḥ
Gen.aryasyaaryayoḥaryāṇām
Dat.aryāyaaryābhyāmaryebhyaḥ
Instr.aryeṇaaryābhyāmaryaiḥ
Acc.aryamaryauaryān
Abl.aryātaryābhyāmaryebhyaḥ
Loc.aryearyayoḥaryeṣu
Voc.aryaaryauaryāḥ



Monier-Williams Sanskrit-English Dictionary

अर्य [ arya ] [ aryá ]1 m. f. n. ( 2 , once 3 Lit. RV. iv , 1 , 7) (√ [  ] ) kind , favourable Lit. RV.

attached to , true , devoted , dear Lit. RV.

excellent Lit. L.

[ arya m. a master , lord Lit. Naigh. Lit. Pāṇ. 3-1 , 103 ( cf. 3. [ árya ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,