Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संश्लेषण

संश्लेषण /saṅśleṣaṇa/
1.
1) обнимающий
2) связывающий, соединяющий
2. n.
1) обнимание
2) связь, узы
3) соединение, объединение

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃśleṣaṇaḥsaṃśleṣaṇausaṃśleṣaṇāḥ
Gen.saṃśleṣaṇasyasaṃśleṣaṇayoḥsaṃśleṣaṇānām
Dat.saṃśleṣaṇāyasaṃśleṣaṇābhyāmsaṃśleṣaṇebhyaḥ
Instr.saṃśleṣaṇenasaṃśleṣaṇābhyāmsaṃśleṣaṇaiḥ
Acc.saṃśleṣaṇamsaṃśleṣaṇausaṃśleṣaṇān
Abl.saṃśleṣaṇātsaṃśleṣaṇābhyāmsaṃśleṣaṇebhyaḥ
Loc.saṃśleṣaṇesaṃśleṣaṇayoḥsaṃśleṣaṇeṣu
Voc.saṃśleṣaṇasaṃśleṣaṇausaṃśleṣaṇāḥ


f.sg.du.pl.
Nom.saṃśleṣaṇīsaṃśleṣaṇyausaṃśleṣaṇyaḥ
Gen.saṃśleṣaṇyāḥsaṃśleṣaṇyoḥsaṃśleṣaṇīnām
Dat.saṃśleṣaṇyaisaṃśleṣaṇībhyāmsaṃśleṣaṇībhyaḥ
Instr.saṃśleṣaṇyāsaṃśleṣaṇībhyāmsaṃśleṣaṇībhiḥ
Acc.saṃśleṣaṇīmsaṃśleṣaṇyausaṃśleṣaṇīḥ
Abl.saṃśleṣaṇyāḥsaṃśleṣaṇībhyāmsaṃśleṣaṇībhyaḥ
Loc.saṃśleṣaṇyāmsaṃśleṣaṇyoḥsaṃśleṣaṇīṣu
Voc.saṃśleṣaṇisaṃśleṣaṇyausaṃśleṣaṇyaḥ


n.sg.du.pl.
Nom.saṃśleṣaṇamsaṃśleṣaṇesaṃśleṣaṇāni
Gen.saṃśleṣaṇasyasaṃśleṣaṇayoḥsaṃśleṣaṇānām
Dat.saṃśleṣaṇāyasaṃśleṣaṇābhyāmsaṃśleṣaṇebhyaḥ
Instr.saṃśleṣaṇenasaṃśleṣaṇābhyāmsaṃśleṣaṇaiḥ
Acc.saṃśleṣaṇamsaṃśleṣaṇesaṃśleṣaṇāni
Abl.saṃśleṣaṇātsaṃśleṣaṇābhyāmsaṃśleṣaṇebhyaḥ
Loc.saṃśleṣaṇesaṃśleṣaṇayoḥsaṃśleṣaṇeṣu
Voc.saṃśleṣaṇasaṃśleṣaṇesaṃśleṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃśleṣaṇamsaṃśleṣaṇesaṃśleṣaṇāni
Gen.saṃśleṣaṇasyasaṃśleṣaṇayoḥsaṃśleṣaṇānām
Dat.saṃśleṣaṇāyasaṃśleṣaṇābhyāmsaṃśleṣaṇebhyaḥ
Instr.saṃśleṣaṇenasaṃśleṣaṇābhyāmsaṃśleṣaṇaiḥ
Acc.saṃśleṣaṇamsaṃśleṣaṇesaṃśleṣaṇāni
Abl.saṃśleṣaṇātsaṃśleṣaṇābhyāmsaṃśleṣaṇebhyaḥ
Loc.saṃśleṣaṇesaṃśleṣaṇayoḥsaṃśleṣaṇeṣu
Voc.saṃśleṣaṇasaṃśleṣaṇesaṃśleṣaṇāni



Monier-Williams Sanskrit-English Dictionary

  संश्लेषण [ saṃśleṣaṇa ] [ saṃ-śleṣaṇa ] m. f. n. joining , connecting Lit. ŚāṅkhBr.

   [ saṃśleṣaṇa n. clinging or sticking to Lit. Dhātup.

   the act of putting together or joining Lit. Suśr.

   a means of binding together , bond , cement Lit. ŚāṅkhBr. Lit. ĀpŚr. Lit. Uttarar.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,