Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पतन्त्

पतन्त् /patant/
1. летающий
2. m. птица

Adj., m./n./f.

m.sg.du.pl.
Nom.patanpatantaupatantaḥ
Gen.patataḥpatatoḥpatatām
Dat.patatepatadbhyāmpatadbhyaḥ
Instr.patatāpatadbhyāmpatadbhiḥ
Acc.patantampatantaupatataḥ
Abl.patataḥpatadbhyāmpatadbhyaḥ
Loc.patatipatatoḥpatatsu
Voc.patanpatantaupatantaḥ


f.sg.du.pl.
Nom.patantīpatantyaupatantyaḥ
Gen.patantyāḥpatantyoḥpatantīnām
Dat.patantyaipatantībhyāmpatantībhyaḥ
Instr.patantyāpatantībhyāmpatantībhiḥ
Acc.patantīmpatantyaupatantīḥ
Abl.patantyāḥpatantībhyāmpatantībhyaḥ
Loc.patantyāmpatantyoḥpatantīṣu
Voc.patantipatantyaupatantyaḥ


n.sg.du.pl.
Nom.patatpatantī, patatīpatanti
Gen.patataḥpatatoḥpatatām
Dat.patatepatadbhyāmpatadbhyaḥ
Instr.patatāpatadbhyāmpatadbhiḥ
Acc.patatpatantī, patatīpatanti
Abl.patataḥpatadbhyāmpatadbhyaḥ
Loc.patatipatatoḥpatatsu
Voc.patatpatantī, patatīpatanti




существительное, м.р.

sg.du.pl.
Nom.patanpatantaupatantaḥ
Gen.patataḥpatatoḥpatatām
Dat.patatepatadbhyāmpatadbhyaḥ
Instr.patatāpatadbhyāmpatadbhiḥ
Acc.patantampatantaupatataḥ
Abl.patataḥpatadbhyāmpatadbhyaḥ
Loc.patatipatatoḥpatatsu
Voc.patanpatantaupatantaḥ



Monier-Williams Sanskrit-English Dictionary

 पतत् [ patat ] [ patat m. f. n. flying , falling , descending

  [ patat m. a bird Lit. Āpast. Lit. Kāv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,