Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्माञ्जलिकृत

ब्रह्माञ्जलिकृत /brahmāñjali-kṛta/ складывающий почтительно руки (при изучении Вед)

Adj., m./n./f.

m.sg.du.pl.
Nom.brahmāñjalikṛtaḥbrahmāñjalikṛtaubrahmāñjalikṛtāḥ
Gen.brahmāñjalikṛtasyabrahmāñjalikṛtayoḥbrahmāñjalikṛtānām
Dat.brahmāñjalikṛtāyabrahmāñjalikṛtābhyāmbrahmāñjalikṛtebhyaḥ
Instr.brahmāñjalikṛtenabrahmāñjalikṛtābhyāmbrahmāñjalikṛtaiḥ
Acc.brahmāñjalikṛtambrahmāñjalikṛtaubrahmāñjalikṛtān
Abl.brahmāñjalikṛtātbrahmāñjalikṛtābhyāmbrahmāñjalikṛtebhyaḥ
Loc.brahmāñjalikṛtebrahmāñjalikṛtayoḥbrahmāñjalikṛteṣu
Voc.brahmāñjalikṛtabrahmāñjalikṛtaubrahmāñjalikṛtāḥ


f.sg.du.pl.
Nom.brahmāñjalikṛtābrahmāñjalikṛtebrahmāñjalikṛtāḥ
Gen.brahmāñjalikṛtāyāḥbrahmāñjalikṛtayoḥbrahmāñjalikṛtānām
Dat.brahmāñjalikṛtāyaibrahmāñjalikṛtābhyāmbrahmāñjalikṛtābhyaḥ
Instr.brahmāñjalikṛtayābrahmāñjalikṛtābhyāmbrahmāñjalikṛtābhiḥ
Acc.brahmāñjalikṛtāmbrahmāñjalikṛtebrahmāñjalikṛtāḥ
Abl.brahmāñjalikṛtāyāḥbrahmāñjalikṛtābhyāmbrahmāñjalikṛtābhyaḥ
Loc.brahmāñjalikṛtāyāmbrahmāñjalikṛtayoḥbrahmāñjalikṛtāsu
Voc.brahmāñjalikṛtebrahmāñjalikṛtebrahmāñjalikṛtāḥ


n.sg.du.pl.
Nom.brahmāñjalikṛtambrahmāñjalikṛtebrahmāñjalikṛtāni
Gen.brahmāñjalikṛtasyabrahmāñjalikṛtayoḥbrahmāñjalikṛtānām
Dat.brahmāñjalikṛtāyabrahmāñjalikṛtābhyāmbrahmāñjalikṛtebhyaḥ
Instr.brahmāñjalikṛtenabrahmāñjalikṛtābhyāmbrahmāñjalikṛtaiḥ
Acc.brahmāñjalikṛtambrahmāñjalikṛtebrahmāñjalikṛtāni
Abl.brahmāñjalikṛtātbrahmāñjalikṛtābhyāmbrahmāñjalikṛtebhyaḥ
Loc.brahmāñjalikṛtebrahmāñjalikṛtayoḥbrahmāñjalikṛteṣu
Voc.brahmāñjalikṛtabrahmāñjalikṛtebrahmāñjalikṛtāni





Monier-Williams Sanskrit-English Dictionary

---

   ब्रह्माञ्जलिकृत [ brahmāñjalikṛta ] [ brahmāñjali--kṛta ] m. f. n. one who has joined the hands hands in token of homage to the Veda Lit. ib. , 70 Lit. ĀśvGṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,