Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुजयष्टि

भुजयष्टि /bhuja-yaṣṭi/ f. изящная, тонкая рука

sg.du.pl.
Nom.bhujayaṣṭiḥbhujayaṣṭībhujayaṣṭayaḥ
Gen.bhujayaṣṭyāḥ, bhujayaṣṭeḥbhujayaṣṭyoḥbhujayaṣṭīnām
Dat.bhujayaṣṭyai, bhujayaṣṭayebhujayaṣṭibhyāmbhujayaṣṭibhyaḥ
Instr.bhujayaṣṭyābhujayaṣṭibhyāmbhujayaṣṭibhiḥ
Acc.bhujayaṣṭimbhujayaṣṭībhujayaṣṭīḥ
Abl.bhujayaṣṭyāḥ, bhujayaṣṭeḥbhujayaṣṭibhyāmbhujayaṣṭibhyaḥ
Loc.bhujayaṣṭyām, bhujayaṣṭaubhujayaṣṭyoḥbhujayaṣṭiṣu
Voc.bhujayaṣṭebhujayaṣṭībhujayaṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  भुजयष्टि [ bhujayaṣṭi ] [ bhuja-yaṣṭi ] f. = [ -daṇḍa ] Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,